SearchBrowseAboutContactDonate
Page Preview
Page 620
Loading...
Download File
Download File
Page Text
________________ ५९० विपाकश्रुते करुणरसोत्पादकान् “विसराई' विस्वरान् विकृतस्वरान् 'दुस्सराई दुःस्वरान गद्गदस्वरान् शब्दान् 'कूयमाणं' कूजन्तम्-आरटन्तम् 'अभिक्खणं२' अभीक्ष्ण२ वारं वारं 'पूयकवले य' पूयकवलान्-शटितरुधिरकवलान् 'रुहिरकवले य' रुधिरकवलान् 'किमिकवले य' कृमिकवलांश्च 'वममाणं' वमन्तम्-उद्गिरन्तं 'पासइ' पश्यति, 'पासित्ता' दृष्ट्वा गौतमस्वामिनः 'इमे अयं वक्ष्यमाणपकारः 'अज्झथिए५' आध्यात्मिकः५ 'समुप्पज्जित्था' समुदपद्यत-'अहो णं' अहो ! खलु महदाश्चर्यमेतत् यद् 'इमे पुरिसे' अयं पुरुषः 'पुरापुराणाणं' पुरापुरागानां 'जाव विहरई' यावद् विहरति, अत्र यावच्छब्दादेवं योजना-'दुचिण्णाणं दुप्पडिकंताणं असुभाणं पावाणं कडाणं कम्माणं फलवितिविसेसं पञ्चणुभवमाणे' इति । एषां व्याख्याऽस्यैव प्रथमाध्ययने द्वादशमूत्रे कृता । एवं 'संपेहेई' संप्रेक्षते-विचारयति 'संहिता' संप्रेक्ष्य 'जेणेव' यत्रैव 'समणो भगवान् महावीरस्तत्थउवागच्छइ' श्रमणो भगवान् महावीरस्तत्रैवोपागच्छति, “उवागच्छित्ता' उपागत्य : जाव पुन्वभवपुच्छा' यावत् पूर्वभवपृच्छा तस्य पुरुषस्य पूर्वमवं पृच्छतीत्यर्थ: । 'जाव वागरणं' यावद् व्याकरणं-वक्ष्यमाणप्रकारेण तस्य पुरुषस्य पूर्वभववर्णनं भगवान् करोतीत्यर्थः ॥ मू० २ ॥ जिसके मुख से सड़े हुए खून ओर पीप के कुल्ले गिर रहे थे, साथ में खून का भी जो वमन कर रहा था। वमन में जिसके कृमियों का ढेर का ढेर था । 'पासित्ता' इस पुरुष को देख कर गौतम स्वामि के चित्त में 'इमे अज्झथिए४ समुप्पजित्था' इस प्रकार विचारधारा उत्पन्न हुइ । 'अहो णं इमे पुरिसे पुरापुराणाणं जाव विहरई' अरे ! यह पुरुष पूर्वोपार्जित अशुभतम कर्मों के फल भोग रहा है । 'एवं संपेहेइ' इस प्रकार गौतम स्वामीने विचार किया। 'संपेहित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ' विचार कर फिर वे भगवान महावीर के पास पहुचे और इस के 'पुव्यभवपुच्छा जाव वागरण' पूर्वभव की पृच्छा कीपूर्वभवों को पूछा । भगवानने उसके पूर्वभव इस प्रकार कहा । सू० २॥ પરૂના કોગળા નીકળતા હતા, એટલું જ નહિ પણ સાથે સાથે–તે લેહીનું વમન કરતે तो मन तन मनमा भिमाना दातात. 'पासित्ता' पुरुष नान गौतम स्वामीना वित्तमा 'इमे अज्झत्थिए४ समुप्पज्जित्था' मा प्रमाणे वियारधा। Gurt ७. 'अहो णं इमे पुरिसे पुरापुराणाणं जाव विहरइ' भरे ! पुरुष पूर्वपारित (पूरममा ४२ai) मशुमतम नां जन मानवी रह्यो छे. ' एवं संपेहेइ.. ा प्रभारी गौतम स्वामी विया२ ४ये. 'संपेहित्ता जेणेव समणे भगवं महावीरे तेणेव उबागच्छइ पिया२ ४ीने पछी त भगवान महावीनी पासे पाया भने તેના પૂર્વભવ વિષેને પ્રશ્ન પૂછે ભગવાને તેના પૂર્વભવ વિષે આ પ્રમાણે કહ્યું (૨)
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy