SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु० १, अ० ८, शौर्यदत्तवर्णनम् ५८५ वयासी-' इति । जम्बूस्वामी श्रीसुधर्मस्वामिनं पृच्छति-'जइ णं अंते' इत्यादि। . यदि खलु हे भदन्त ! हे भगवन् ! श्रमणेन भगवता महावीरेण यावत् सिद्धिस्थानं संप्राप्तेन दुःखविपाकानां सप्तमस्याध्ययनस्यायमर्थः प्रज्ञप्तः, अष्टसस्य खलु हे भदन्त ! अध्ययनस्य दुःखत्रिपाकानां श्रमणेन भगवता महावीरेण यावत् सिद्धिस्थानं संपाप्लेन कोऽर्थः प्रज्ञप्तः ! ततः खलु स सुधर्माऽनगारो जम्बूनामकमनगारमेवं वक्ष्यमाणप्रकारेण 'वयासी' अवादी- एवं खलु हे जम्बूः ! 'तेणं कालेणं तेणं समएणं' तस्मिन् काले तस्मिन् समये 'सोरियपुरं णयरं' शौर्यपुरं नगरम् । 'सोरियवडिंसगं उज्जाणं' शौर्यावतंसकमुद्यानम् । 'सोरिओ जक्खो'. शौर्यो यक्षः-शौर्यनामको यक्षः। 'सोरियदत्तो राया' तत्र-शौर्यदत्तनामको राजा आसीत् । 'तस्स णं' तस्य खलु 'सोरियपुरस्स णयरस्स वहिया' शौर्यपुरस्य नगरस्य बहिः 'उत्तरपुरथिमे दिसो भावार्थ-हे भदन्त ! यदि श्रमण भगवान महावीर ने दुःखविपाक के सप्तम अध्ययन का 'उदुंबरदत्त' की कथानक रूप भाव प्रतिपादित किया है तो उन्हीं प्रक्षुने इसके अष्टम अध्ययन का क्या भाव कहा है ? इस प्रकार जंबू स्वामी के पूछने पर श्री सुधर्मा स्वासी ने कहाकि-हे जम्बू ! सुनो ! सिद्धिस्थानगत श्रीमहावीर प्रभुने अष्टम अध्ययन का जो भाव कहा हैं, वह इस प्रकार है तेणं कालेणं तेणं समएणं' उस काल में और उस समय में 'सारियपुरं गयर' शौर्यपुर नाम का नगर था । उसमें 'सोरियवडिसगं उज्जाणं' एक शौर्यावतंसक नामक बगीचा था। 'सारिओ जक्खो' उस बगीचे में शौर्य नामका एक यक्ष रहता था। 'सोरियदत्तो राया' उस ભાવાર્થ-હે ભદન્ત ? જે કે શ્રમણ ભગવાન મહાવીરે દુ:ખવિપાકના સાતમા અધ્યયનને ઉર્દુબરદત્તની કથા રૂપ ભાવ પ્રતિપાદન કર્યો છે, તે પ્રભુશ્રીએ તેનાં આઠમાં અધ્યયનનાં શું ભાવ કહ્યા છે? આ પ્રકારનો જંબૂ સ્વામીને પ્રશ્ન થતાં શ્રી સુધી સ્વામીએ કહ્યું કે હે જમ્મુ ? સાંભળે ? સિદ્ધિસ્થાન પામેલા શ્રી મહાવીર પ્રભુએ આઠમા અધ્યયનના જે ભાવ કહ્યા છે તે આ પ્રમાણે છે. ' तेणं कालेणं तेणं समएणं' ते ६ ते समयने विर्ष 'सारियपुरं णयरं' शीय पु२ नामर्नु न॥२ तु मां सेोरियवडिसगं उज्जाणं' मे, शौर्यापतस नाभन! या हतो, 'सेारिओ जक्खो' ते यामां शीय कामना में यक्ष रहे। तो, 'सेारियदत्तो राया' ते नाना २०ni नाम शौर्यत हेतु
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy