SearchBrowseAboutContactDonate
Page Preview
Page 605
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु० १, अ० ७, उदुम्बरदत्तवर्णनम् ५७५ 6 १ परिवडा जेणेव पुक्खरिणी तेणेव उवागच्छइ ' परिवृता यत्रैव पुष्करिणी तत्रैवोपागच्छति । 'वागच्छित्ता पुक्खरिणीं ओगाहेइ ओगाहित्ता' उपागत्य, पुष्करिणीमवगाहते, अवगाह्य 'व्हाया जात्र पायच्छित्ता' स्नाता कृतबलिकर्मा कृतकौतुकमङ्गलप्रायश्चित्ता : पुक्खरिणीओ पच्चुतरह ' पुष्करणीतः प्रत्युत्तरति = वहिर्निस्सरति । 'तर णं' ततः खलु 'ताओ' ताः 'मित्त जाव महिलाओ' मित्रज्ञातिस्वजनसम्बन्धिपरिजनमहिला : 'गंगदत्तं सत्यवाहिं' गङ्गदत्तां सार्थवाहीं 'सच्चालंकारविभूसियं करेंति' सर्वालंकारविभूषितां वखालङ्कारपरिमण्डितां कुर्वन्ति । तर णं सा ततः खलु सा 'गंगदना भारिया ' गङ्गदत्ता भार्या 'ताहिं' ताभिः = पूर्वोक्ताभिः 'मित्त जाव' मित्रयावत्-मित्रज्ञातिस्वजनसम्बन्धिपरिजनमहिलाभिः 'अण्णाहिं बहुहिं' अन्याभिर्बहुभिः 'नयरमहिलाहिं सद्धि' नगर महिलाभिः सा 'तं विले' तत् गृहादानीतं विपुलं 'असणं' अशनं पानं खाद्यं स्वाद्यं सुरां 'परिगिद्धावित्ता बहुहिं जात्र परिवडा जेणेव पुक्खरिणी तेणेव उनागच्छ ' साथ में लेकर फिर वह अनेक मित्रादि- परिजनों की महिलाओं के साथ परिवृत हो कर पुष्करिणी पर आई । और आकर उसने सबके साथ वहां स्नान किया । कौए आदि प्राणियों को अन्नादि देने रूप बलि कर्म किया । कौतुक, मंगल, मोतिलकादि किया और बाहर आई । 'तर णं ताओ मित्त जाव महिलाओ गंगदत्तं सत्यवाहिं सन्चालंकारविभूसिय करेंति' फिर उस गंगदत्ता सेठानी को साथ की मित्रादि-परिजनों की महिलाओंने मिल कर समस्त अलंकारों से विभूषित किया 'तए णं सा गंगदत्ता भारिया ताहिं मित्ते जान अण्णाहिं बहूहिं णयरमहिलाहिं सद्धिं तं विउलं असणं४ सुरं च५ आसाएमाणी४ दोहलं विणेइ' पश्चात् उस गंगदत्ता भार्याने उन मित्रादि- परिजनों की एवं अनेक अन्य नगर निवासी सीधा 'परिगण्डावित्ता बहुहिं जाव परिवुडा जेणेव पुक्खरिणी तेणेव उवागच्छ ' સાથે લઈને તે પછી અનેક મિત્રાદિ પરિજનાની સ્રીએ! સાથે વિંટાઈને તે પુષ્કરણીના કાંઠે આવી અને સૌની સાથે તેણે સ્નાન કર્યુ, કાગડા આદિપ્રાણીઓને અન્નાદિ આપીને सिर्म यु, तु४, मंगल भषतिसहि यु, भने मडार यावी. 'तए णं ताओ मित्तजा महिलाओ गंगदत्तं सत्यवाहिं सव्वालंकार - विभूसिंयं करेंति' पछी ते ગગઢત્તા શેઠાણીને તેમની મિત્રાદિ પરિજનોની સ્ત્રીઓએ મલીને તમામ અલકારાથી विभूषित ४री. 'तए णं सा गंगदत्ता भारिया ताहिं मित्त जात्र अण्णाहिं बहुहिं णयरमहिलाहिं सद्धिं तं विडलं असणं४ सुरंच५ आसाएमाणी४ दोहलं विणे ' પછી તે ગંગદત્તા સ્ત્રી તે મિત્રાદિ પરિજનાની અને અન્ય નગરવાસીજનાની સ્ત્રીએાની 6
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy