SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु० १, अ० ७, उदुम्बरदत्तवर्णनम् युष्माभिरभ्यनुज्ञाता-भवता प्राप्ताज्ञाहं 'जाच उवाइणित्तए' यावत् उपयाचितुम्= उदुम्बरदत्तं यक्षं पुत्रार्थमाराधयितुं वाञ्छामीति भावः । 'तए णं से' ततः खलु स 'सागरदत्ते सत्थवाहे' सागरदत्तः सार्थवाहो 'गङ्गदत्तं भारियं एवं बयासी' गङ्गदत्तां भार्यामेवमवादीत्-'ममंपिणं देवाणुप्पिये ममापि खलु हे देवानुप्रिये ! 'एस चेव मणोरहे' एष एव मनोरथः अभिलापो वर्त्तते यत् 'कहण्णं' कथं खलु= केनोपायेन 'तुसं दारगं वा दारियं वा त्वंदारकं वा दारिकां वा 'पयाएजासि' प्रजनयेः, अहमपीदं वाञ्छामि चिन्तयामि च केनोपायेन तब सन्ततिः स्यादिति'इत्याशयः। एवमुक्त्वा उदुम्बरदत्तयक्षाराधनरूपमर्थम् , 'गंगदत्ताए भारियाए' गङ्ग दत्ताया भार्यायाः 'एयमटुं' एतमथै 'अणुजाणइ' अनुजानाति-स्वीकरोति ।।मू० ६॥ .. भी मुझे किसी प्रकार से अभी तक भी एक भी आयुष्मान् पुत्र या पुत्री की प्राप्ति नहीं हुई है 'तं इच्छामि णं देवाणुप्पिया' इस लिये हे देवानुप्रिय ! मैं चाहती हूं कि 'तुब्भेहि अभणुण्णाया जाय उवाइणित्तए' तुम से आज्ञा लेकर मैं वस्त्रादिक पूजन की सामग्री लेकर मनोती मान्यता मनाने के लिये उदुम्बरदत्त यक्ष के यक्षायतन जाऊँ। 'तए णं से सागरदत्ते सत्थवाहे गंगदत्तं भारियं एवं बयासी' इस प्रकार अपनी पत्नी के वचनों को सुनने के बाद वह सागरदत्त सार्थवाह गंगदत्ता से इस प्रकार बोला कि 'ममं पि णं देवाणुप्पिये एसच्चेव मणोरहे' हे देवा. नुप्रिय ! मेरी भी आन्तरिक यही भावना है कि- 'कहणं तुमं दारगं वा दारियं वा पयाएज्जासि' किस उपाय से तुम्हारे पुत्र या पुत्री होवे। एसा कह कर सागरदत्त ने 'गंगदत्ताए भारियाए एयम8 अणुजाणइ' गंगदत्ता के कथित अभिप्राय को स्वीकृत कर लिया। ॥ सू० ६॥ सुधा मे ५९ मायुयान पुत्र पुत्री- पति थ नहि. 'तं इच्छामि णं देवाणुप्पिया' ते भाट र वानुप्रिय ! हुँ यार्डछु 'तुन्भेहि अब्भणुण्णाया जाव उवाइणित्तए' भारी पासेथी माज्ञा प्राप्त रीन. हु l मनी सामयी । ४ीने मनाती-मानता भना। भाटे २६त्त यक्षना यक्षयतन. 16. 'तए णं से सागरदत्ते सत्थवाहे गंगदत्त भारियं एवं वयासी' ते प्रमाणे पातानी पत्नीना વચનને સાંભળીને પછી-તે સાગરદત્ત સાર્થવાહ ગંગદત્તાને આ પ્રમાણે કહેવા લાગ્યા કે 'ममं पिणं देवाणुप्पिये एसच्चेव मणोरहे' हेवानुप्रिये ! भारी ५९मांत२ि४ मेरी भावना छ ? 'कहणं तुमं दारगं वा दारियं वा पयाएज्जासि 'ध्या पायथा तमने पुत्र अथवा पुत्री थाय, मे प्रमाणे हीन साते गंगदत्ताए भारियाए एमटुं अणुजाणइ' गत्ता ४ वियाग्ने। स्वी१२ ४३री सीधी. (सू० ६) .
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy