SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु० १, अ० ७, उदुम्बरदत्तवर्णनम् ५६१ न्धिपरिजनमहिलाभिः 'सद्धिं पाडलिसंडाओ नयराओ' सार्धं पाटलिषण्डात् नगरात् 'पडिणिक्खमित्ता' प्रतिनिष्क्रम्य 'बहिया' बहिः 'जेणेव' यत्रैव 'उबरदत्तस्स जक्खस्स' उदुम्बरदत्तस्य यक्षस्य 'जक्खायतणे' यक्षायतनं 'तेणेव' तत्रैव 'उवागच्छित्तए' उपागन्तुम् , 'उवागच्छित्ता' उपागत्य 'तत्थ णं' तत्र खलु "उंबरदत्तस्स जक्खरस' उदुम्बरदत्तस्य यक्षस्य 'महरिहं' महाहै-महामूल्यं 'पुप्फचणं' पुष्पार्चनं-पुष्पैः पूजनं 'करित्तए' कर्तुं 'करित्ता' कृत्वा 'जाणुपायवडियाए' जानुपादपतितायाः जानुभ्यां-जानुनी भूमौ निपात्येत्यर्थः, पादयोः यक्षचरणयोः पतिताया=नतायाः 'उवयाइत्तए' उपयाचितुं-कार्यसिद्धौ सत्यां प्राभृतार्थ मानसिंक संकल्पं कर्तुम् । उपयाचनास्वरूपमाह-'जइ णं' इत्यादि 'जइ णं' यदि खलु 'अहं देवाणप्पिया' अहं हे देवानप्रिय ! 'दारयं वा दारियां वा' दारकं वा दारिकां वा “पयायामि' प्रजाये-जनयामि 'तो णं' तर्हि खलु अहं 'जायं च' यागं च-पूजां 'दायं च' दायं-दानं 'भायं च' भागं लाभांश 'अक्खयणिहिं च, अक्षयसाथ 'पाडलीसंडाओ नयराओ पडिणिक्खमित्ता' पाटलिषंड नगर से निकल कर 'वहिया' बाहिर की तर्फ 'जेणेव' जहां उवरदत्तस्स जक्खस्स जक्खाययणे' उदुंबरदत्त यक्ष का यक्षायतन है 'तेणेव उवागच्छित्तए' वहां जाऊं । 'उवागच्छित्ता' और जाकर 'तत्थ णं उंबरदत्तस्स जक्खस्स महरिहं पुप्फच्चणं करित्तए' वहां उस उदुंबरदत्त यक्ष की महार्ह पुष्पार्चा करूँ । एवं 'करित्ता जाणुपायवडियाए उवयाइत्तए' पूजन के बाद दोनों घुटनों को टेक कर यक्ष के चरणों में पड कर यह याचना करूँ। 'जइणं अहं देवाणुप्पिया दारगं वा दारियं वा पयायामि' कि हे देवानुप्रिय ! यदि मैं पुत्र अथवा पुत्री इनमें से जीते हुए किसी भी एक को जन्म दूं तो गं' तो निश्चय से 'अहं जायं च दायं च भायं च अक्खयणिहिं च अणुवड्ढिस्सामि' साथ 'पाडलिसंडाओ नयराओ पडिणिक्खमित्ता' याzeीम' नाथी नीली श 'बहिया' मारना मामा 'जेणेव' या २ "उंबरदत्तस्स जक्खस्स जक्खाययणे महत्त यक्षनुं यक्षायतन छ 'तेणेव उवागच्छित्तए' त्यi on 'उवागच्छित्ता' मने छन. 'तत्थ णं उबरदत्तस्स महरिहं पुप्फच्चणं करित्तए' त्या ते ५२४त्त यक्षनी तनi साय४ मा पार्या ४३. “एवं करित्ता जाणु-पायवडियाए उवयाइत्तए' पूरन पछी मन्ने धुना टेथी यक्षना यरमा ५६ मे यायना ४३. "जइ णं अहं देवाणुप्पिया दारगं वा दारियं वा पयायामिवानुप्रिय ले. મારે પુત્ર અથવા પુત્રી એ બેમાંથી કઈ પણ એકને જીવતા હોય તેવી સ્થિતિમાં म. थाय -'तो णं' निश्चयथा 'अहं जायं च दायं च भायं च अक्खयणिहिं
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy