SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु० १, अ० ७ उदुम्बरदत्तवर्णनम् -५५९ सपुण्याः खलु ताः अम्बा, 'कयत्थाओ णं ताओ अम्मयाओ' कृत पुण्याः खलु ताः अम्वाः, 'कयलक्खणाओ णं ताओ अम्मयाओ' कृतलक्षणाश्च खलु ता अम्बाः, 'मुलद्धे णं' सुलब्धं खलु 'तासिं अम्मयाणं' तासाम् अम्वानां 'माणुस्सए जम्मजीवि - यफले' मानुष्यकं जन्मजीवितफलम् अस्ति 'जासिं' यासां 'सणे' मन्ये णियगकुच्छि संभूयाई' निजकुक्षिसम्भूताः 'थणदुद्धलुगाई' स्तनदुग्धलुब्धकाः स्तनदुग्धाभिलापिणः 'मम्मणपर्यंपियाई' मन्मनप्रजल्पिताः मन्मनेति मधुरस मुल्लापयुक्ताः 'थणमूलकक्खदेस भागं' स्तनमूलकक्ष देशभागं = स्तनमूलाम् = स्तनमूलभागात् कक्षदेशभाग= कक्षैकदेशम् 'अइलरमाणाइ' अभिसरन्तः = निर्गमप्रवेशौ कुर्वन्तः 'मुद्धगाड़' मुग्धकाः = सरलहृदयाः 'पुणे पुणेो यः पुनः पुनश्च 'कोमलकमलोत्रमेहिं हत्थेहिं' कोमलकमलोपाभ्यां हस्ताभ्यां 'गिव्हिऊण' गृहीत्वा 'उच्छंगणिवेसियाई' उत्सङ्गनिवेशिताः = अङ्के स्थापिताः सन्तः, 'दिति' ददति 'समुल्लावए' समुल्लापकानसमुल्लापा एव समुल्लापकास्तान् सम्यगुच्चेः शब्दान् 'सुमहुरे' सुमधुरान् 'पुणो कृतार्थ हैं और उन्हीं माताओं की स्त्रीपर्याय सफल है तथा उन्हीं माताओंने अपने मानवभव के जन्म और जीवन को सफल किया है जासि मण्णे णियगकुच्छिसंभूयाई थणदुद्धलुद्धगाई मम्मणपर्यंपियाई थणमूलकक्खदे भागं अइसरमाणाई मुद्धगाई पुणो पुणो य कोमलकमलोवमेहिं हत्थे हिं गिहिऊण उच्छंगणिवेसियाई' कि जो अपनी कुक्षि से उत्पन्न हुए, स्तन के दुग्ध में लुब्धक बने, मंद मंद इस प्रकार के मधुर आलापों को बोलने वाले, स्तन के मूल भाग से कक्ष देश भाग तक अभिसरण करने वाले, एवं भोले भाले ऐसे बालकों को अपने कोमल कमल जैसे हाथों से ग्रहण कर गोदी में रखती हैं, और जो बालक अपनी माता को 'समुल्लाए सुमहुरे पुणो पुणो मंजुलप्पभणिए दिति' गोदी में કૃતા' છે. અને તે માતાઓની જ શ્રીપર્યાય-સફલ છે, તથા તે માતાએ જ પોતાનાં भानवलवनो जन्म भने छवन सइस रेसो छे' जासि मण्णे णियगकुच्छि संभूयाई थणदुद्धलगाई मम्मणपयंपियाई थणमूलककख देसभागं अइसरमाणाई मुद्धगाई पुणो पुणो य कोमलकमलोदमेहिं हत्थेहिं गिव्हिऊणे उच्छंगणिवेसियाई' જે પેાતાની કુખથી ઉત્પન્ન થયેલ, સ્તન દુધમાં-ધાવણમાં લુબ્ધક અનેલ, મન–મન આ પ્રકારના મધુર આલાપે!થી ખેાલનાર સ્તનના મૂત્ર ભાગથી કલદેશ ભાગ સુધી અભિસરણ કરવાવાળા અને ભેલા ભાલા એવા બાળકોને પેાતાના કામલ કમલ જેવા हाथेा वडे श्रह दीने गोणारा, सुनेने गाज पोतानी भाताना 'समुल्लाए सुमहुरे पुणे पुणे मंजुलप्पभणिए दिति ' भोणामां मेसीने सुंदर
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy