SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ विपाकश्रुते महिलमंसाई, अप्पेगइयाणं तित्तिरसंसाई अप्पेगइयाणं बहकलावककवोयकुक्कुडमयूरसंसाई अणेसि च बहूणं जलयरथलयरवहयरमाईणं संसाइ उवदेसेइ, अप्पणावि य णं से धण्णंतरी वेज्जे ते हि बहूहिं सच्छ संसेहि य जाब मयूरसंसेहि य अन्नेहि य बहूहि जलयरथलयरसहयरसंसेहि य सोल्लिएहि यतलिहि य भनिएहि च सुरं व आसाएमाणे बिसाएमाणे विहरइ । तर णं से धण्णंतरी वेज्जे एयकन्से० सुबहु पावकम्मं समजिणित्ता बत्तीसं वासलयाई परमाउयं पालता कालमासे कालं किच्या छट्टीए पुब्बीए उक्कोसेणं वावीससागरोबभट्टिइएस नेरइएस नेरइयत्ताए उवबन्ने ॥ सू० ५ ॥ टीका ५५० 'तए णं ते प्णंतरी' इत्यादि । 'तर णं से' ततः खलु स 'धणंतरी वेज्जे' धन्वन्तरिध', 'विजयपुरे नयरे कणगरहस्तु रन्नो' विजयपुरे नगरे कनकरथस्य राज्ञः 'अनेउरेय' अन्तःपुरे 'असि च चणं अन्येषां च बहूनां 'राईसर जात्र सत्यवाहाणं' राजेश्वर यावत्सार्थवाहानां - राजे वरतच्चरमाडम्पिककोटुम्बिकेभ्यश्रेष्टिसेनापति'तरणं से धणंतरी' इत्यादि । 'तए णं से धणंतरी वेज्जे' उस धन्वंतरी वैद्य का यह काम था कि वह 'विजयपुरे नवरे कणगरहस्स रणों' विजयपुर में कनकरथ राजा के 'अंतउरे य' अन्तःपुर में रहने वाली स्त्रियों का अन्नेसिं बहूणं राईसर जाव सत्हाणं' तथा नगरनिवासी अन्य अनेक राजेश्वर से 'ए णं से धणंतरी प्रत्याहि. 'तए णं से धप्यंतरी वेज्जेते धन्वंतरी वैद्यनुं मे अस हुतु ठे ते 'विजयपुरे नगरे कणगरहस्य प्णो' विश्यसां नन्नना 'अंतेउरे यां अंतःपुरभां म्हेत्र.पाणी श्रीमतां तथा 'अन्नेसिं बहुणं राईसर जात्र सत्थवाहाणं' ત નગરનવાસી અન્ય અનેક રાજેવી લઇને સાવાહ સુધી મનુષ્યેાના અનૈતિ
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy