SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु० १, अ० ७, उदुम्बरदत्तवर्णनम् ५४७ तस्मिन् समये 'इहेब जंबूद्दीवे दीवे मारहे वासे' इहैव जम्बूद्वीपे द्वीपे भारते वर्षे 'विजयपुरे णामं नयरे होत्था' विजयपुरं नाम नगरमासीत् , कीदृशम् ? 'रिस्तिमि य समिद्धम् ३' ऋद्धस्तिमितसमृद्धम् , इत्यादि । 'तत्थ णं विजयपुरे नयरे तत्र खल्ल विजयपुरे नगरे कणगरहे णामं राया' कनकरथो नाम राजा होत्था' आसीत् । 'तस्स णं कणगरहस्स रणो' तस्य खलु कनकरथस्य राज्ञः 'अण्णंतरी णाम वेज्जे होत्था' धन्वन्तरिनाम बैंध आसीत् । स कीदृशः ? इत्याह-'अटुंगाउव्वेयपाढए' अष्टाङ्गायुर्वेदपाठकः आयुर्वेदः वैद्यकशास्त्र,तस्याष्टावङ्गानि 'तं जहा तद्यथातानीमानि--(१) कोमारभिचं कौमारभृत्यं, कुसाराणां-बालकानां भृतिः पोषणं, तत्र साधु नैपुण्यं कौमारभृत्यम् । कुमारपोपणनिमित्तकस्य क्षीरस्य दुष्टस्तन्यकाल और उस समय में 'इहेब जंबूद्दीवे दीवे मारहे वासे विजयपुर नाम नयरे होत्था रिद्ध०' इसी जंबूद्वीपके भरत क्षेत्र में एक विजयपुर नामका नगर था। यह शोभासंपन्त एवं सकृद्ध था। 'तत्य णं विजयपुरे नयरे कणगरहे नामं राया होत्था' इसके राजाका नाम कलकरथ था 'तस्स णं कणगरहस्स रनो धन्वंतरी नाम वेज्जे होत्था' इस कलकरथ राजा के धन्यतरी नालका एक वैद्य था । 'अटुंगाउव्वेयपाढए' यह अष्टांग आयुर्वेद का विशिष्ट ज्ञाता था। 'तंजहा' आयुर्वेद के अष्टांगों का नाम इस प्रकार है १ कोमारभिच्चे २ सालागे ३ सल्लहत्ते ४ कायतिगिच्छा ५ जंगोले ६ सूयविज्जा ७ रसायणे ८ वाईकरणे सिवहत्थे मुहहत्थे लहुहत्थे कौमारभृत्य, शालाक्य, शल्यहत्य,काय-चिकित्सा, जाङ्गलिक,भूतविद्या,रसायन और वाजीकरण । इन में बालकों के पोषण करने में कारणभूत दूध की । खराबी दूर करना कौमारभृत्य१, नेत्र नासिका आदि के रोगों का ते समयने विषे 'इहेब जंबूदीवे दीवे भारहे वासे विजयपुरे नामं नयरे होत्था रिद्ध०' આ જંબુદ્વીપના ભરતક્ષેત્રમાં એક વિજયપુર નામનું નગર હતું, તે શોભાસંપન્ન અર્થાત समृद्ध तु 'तत्थ णं विजयपुरे नयरे कणगरहे नामं राया होत्था तना सकते नास ४४२० तु. 'तस्स णं कणगरहस्स रन्नो धन्नंतरी नामं वेज्जे होत्था' ते ४४२0 11 पतरी नामना वैध ता. ' अटुंगाउव्वेयपाढए' ते मष्टांग मायुना विशेष सा२ उता. 'तं जहा' -पायुहना मा मगन नाम २१ प्रमाणे छे. 'कोमारभिच्चं १ सालागे २ सल्लहत्ते ३ . कायलिगिच्छा ४ जंगोले ५ भूयविज्जा ६ रसायणे ७ वाईकरणे ८ सिवहत्थे सुहहत्थे लहहत्थे। કૌમારભૂત્ય ૧, શાલાક્ય ૨, શલ્મહત્ય ૩, કાચિકિત્સા ૪, જાંગુલિક પ, ભૂતવિદ્યા ૬, રસાયણ ૭, અને વાજીકરણ ૮, તેમાં બાળકોને પિષણમાં કારણભૂત દૂધની ખરાબી
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy