SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ वि. टीका, श्रु० १, अ० ६, नन्दिषेणवर्णनम् ५२७ समाणे तत्थेव सेट्रिकुले बोहिं सोहम्मे कप्पे महाविदेहे वासे सिज्झिeिs बुज्झिहि मुन्चिहि परिणिवाहिs सवदुक्खाणमंत करेहि । एवं खलु णिक्खेवो छट्टस्स अज्झयणस्स अयमटुं पण्णत्ते तिबेमि ॥ सू० ९ ॥ ॥ छटुं अज्झयणं समत्तं ॥ टीका गौतमः प्राह - 'नंदिसेणे' इत्यादि । 'नंदिसेणे कुमारे' नन्दिषेणः कुमारः 'इओ चुओ' इतश्च्युतः = अस्माल्लोकाद् मृतःसन् 'कहिं गच्छहिर' कुत्र गमियति 'कहि उववज्जिहि ' कुत्रोत्पत्स्यते ? | भगवान् कथयति - 'गोयमा' गौतम ! 'नंदिसेणे कुमारे' नन्दिषेणः कुमारः 'सद्धिं वासाई' पष्टिं वर्षाणि 'परमाउं' परमायुः = उत्कृष्टमायुः 'पालित्ता' पालयित्वा 'कालमा से कालं किच्चा' कालमासे = मृत्युसमये कालं कृत्वा = मृत्वा 'इमीसे' अस्यां 'रयणप्पभाए पुढवीए' रत्नप्रभायां पृथिव्यां नैरयिकतया उत्पत्स्यते । 'संसारो' संसारः =भवाद्भवान्तरे भ्रमणं 'नंदिसेणे' इत्यादि । , गौतम ने पुनः प्रभु से पूछा - हे भदन्त ! 'नंदिसेणे कुमारे यह नंदिषेण कुमार 'इओ चुओ' यहां से सर कर ' कहिं गच्छिहिइ, कहिं उववज्जिह' कहां जायगा कहां उत्पन्न होगा ? तब प्रभु ने कहा 'गोयमा !" हे गौतम ! सुनो, 'नंदिसेणे कुमारे सट्ठि वासाई परमाउं पालित्ता कालमासे कालं किच्चा' यह नंदिषेण कुमार ६० वर्ष की अपनी उत्कृष्ट आयु समाप्त कर मृत्यु के अवसर में मर कर 'इमीसे रयणप्पभाए पुढate संसारो तहेव' इस रत्नप्रभा नाम की प्रथम पृथिवी के नरक में नारकी की पर्याय से उत्पन्न होगा । इस का संसार परिभ्रमण 'नंदिसेणे' त्याहि. , गौतमे इरी अलुने पूछ्युं हे लहन्त ! 'नंदिसेणे कुमारे' नद्विषेय कुमार 'इओ चुओ ' सडिंथी भरण पाभीने 'कहिं गच्छिहि कहि उववज्जिहि ' झ्यां नशे, झ्यां उत्पन्न थशे ? त्यारे प्रभु 'गोयमा !' हे गौतम सांभणा ! नंदिसेणे कुमारे सट्ठि वासाई परमाउं पालित्ता कालमासे कालं किच्चा તે નર્દિષણ કુમાર ૬૦ સાઠે વર્ષોની પોતાની ઉત્કૃષ્ટ આયુષ્ય પુરી કરીને મૃત્યુના સમયે भरशु चाभीने ' इमीसे रयणप्पभाए पुढवीए संसारो तहेव' मा रत्नप्रभा नामनी પૃથિવીના નરકમાં નારકી જીવની પર્યાયથી ઉત્પન્ન થશે, તેના સંસારનું પરિભ્રમણ મૃગા ८
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy