SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ ५२४ विपाकश्रुते 'तए णं' ततः खलु 'मम' मां 'ण णज्जई' न ज्ञायते 'केणइ केनापि 'असुभेणं' अशुभेन कुमरणेन-कुमृत्युना 'मारिस्सई' मारयिष्यति ? 'त्तिक१' इति. कृत्वा इति विचार्य 'भीए ४' भीतः 'तत्थे' त्रस्तः 'तसिए' त्रसितः 'उन्विग्गे' उद्विग्नःसन् 'जेणेब सिरिदामे राया तेणेव उवागच्छइ यत्रैव श्रीदामा राजा तत्रैवोपागच्छति, ‘उवागच्छित्ता सिरिदामं रहस्सियगं' उपागत्य श्रीदामानं राजानं राहस्यिक-गुप्तहत्तान्तं 'करयल जाव' करतल यावत्-करतलपरिगृहीतं शिरआवत मस्त केऽञ्जलिं कृत्वा 'एवं बयासी' एवमवादीत-‘एवं खलु सामी नंदिसेणे कुमारे राज्जे य जाव मुच्छिए ४' एवं खलु हे स्वामिन् ! नन्दिषेणः कुमारः राज्ये च यावत्-अन्तःपुरे च मूछितो गृद्धो ग्रथितोऽध्युपपन्नः सन् 'इच्छइ' इच्छति 'तुब्भे' युष्मान् 'जीवियाओ ववरोविया जीविताद् व्यपरोप्य 'सयमेव' स्वयमेव 'रज्जसिरि राज्यश्रियं 'कारेमाणे' कुर्वन् 'पालेमाणे' पालतो 'ममं ण णज्जइ' नहीं मालूम वह मुझे 'केणइ असुभेणं कुमरणेणं मारिस्सइ' किस अशुभ-कुमरण मे मरवा देगा। 'त्तिक?' इस प्रकार सोच समझ कर वह 'भीए' डरता२ जेणेव सिरिदामे राया तेणेव उवागच्छई' वहां पहुँचा-जहां वह श्रीदाम राजा था। 'उवागच्छित्ता' पहुँचकर 'सिरिदाम रायं रहस्सियगं करयल जाव एवं वयासी' उसने श्रीदाम राजा को दोनों हाथ मस्तक पर रखकर नमन किया, और इस गुप्तवार्ताका इस प्रकार कथन भी कर दिया। ‘एवं खलु सामी' हे नाथ ! 'नंदिसेणे कुमारे रज्जे य जाव मुच्छिए४' नंदिसेण कुमार राज्य-राष्ट्र और अन्तःपुर में अत्यंत मृच्छित एवं गृद्ध बना हुआ है, वह 'इच्छइ तुम्भे जीवियाओ वरोविया सयमेव रज्जसिरिं कारेमाणे पालेमाणे विहरित्तए' चाहता है GAYqामा मापसे 'तए णं' तो 'ममं ण णज्जइ' शु मम ते भने 'केणइ असुभेणं कुमरणेणं मारिस्सइ'१६ अशुभ-मरथी भरावी नाम "तिकट्ट' मा प्रमाणे मनमा वियारी समलने ते 'भीए' उरत रतो 'जेणेव सिरिदामे राया तेणेव उवागच्छई' न्यो त श्राहाम २ ता त्या पाडांच्य। 'उवागच्छित्ता' पडायाने 'सिरिदामं रायं रहस्सियगं करयल जाव एवं वयासी' ते श्रीम રાજાને બે હાથ માથા પર રાખીને નમન કર્યું, અને તે ગુપ્ત વાતનું આ પ્રમાણે ४यन यु-मर्थात् गुप्त पात ही मतावी, “एवं खलु सामी' 3 नाथ! 'नंदिसेणे कुमारे रज्जे य जाव मुच्छिए ४' नाहिसे शुमार राय-राष्ट्र भने सन्त:पुरमा मन भासत अर्थात् पे :मनी या छे ते 'इच्छइ 'तुब्भे जीवियाओ ववरोविया सयमेव रज्जसिरिं कारेमाणे पालेमाणे विहरित्तए' छे छे हुँ
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy