SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु० १, अ० ६, नन्दिषेणवर्णनम् टीका . . . 'तए णं से' इत्यादि । 'तए णं से दुजोहणे चारगपालये' ततः खलु स दुर्योधनः चारकपालकः 'एयकम्मे' एतत्कर्मा ४ एतदेव-चौरपारदारिकानामधिकतरघोरदण्डकरणमेव कर्म-क्रिया यस्य स एतत्कर्मा, अत्र 'एयप्पहाणे, एयविज्जे, एयसमायारे' इति पदत्रयं संग्राह्यम् । एतत्पधानः-एतत्-अनुचिताधिकतरदण्डकरणकर्म प्रधानं यस्य स तथा, एतद्विधः-एतस्मिन् कर्मणि विद्याज्ञानं यस्य स तथा, घोरतरदण्डकरणविधिज्ञः, एतत्समाचार:-उक्तकर्माचरणशीलः । 'सुबहुपावं' नानाविधपापं 'समन्जिणित्ता' समय-समुपायं 'एगतीसं वाससयाई' एकत्रिंशद्वर्षशतानि 'परमाउं' परमायुः उत्कृष्टमायुष्यं 'पालित्ता' पालयित्वा' 'कालमासे कालं किच्चा' कालमासे कालं कृत्वा 'छट्ठीए पुढवीए' षष्ठयां पृथिव्याम् 'उकोसेणं' उत्कर्षेण 'बावीसं सागरोवमट्टिइएसु' द्वाविंशतिसागरोपमस्थिति केषु 'नेरइएसु' नैरयिकेषु 'नेरइयत्ताए' नैरिकतया. “उववण्णे ..'तए णं से' इत्यादि । 'तए णं' इस प्रकार 'से दुजोहणे चारगपालए' वह दुर्योधन चारकपालक कि जिसका 'एयकम्मे ४' रात दिन का यही काम था, अनुचित अधिकतर दण्ड देना ही प्रधान कर्म था, इसी कर्म में जिसने विशेष विचक्षणता प्राप्त की थी। एवं इसी प्रकार कर्मों के आचरण करने का जिसका स्वभाव था । वह 'सुबहुपावं समज्जिणित्ता' अपने कृत कर्मानुसार अनेक प्रकार के बहुल पापकों के बंध करने में ही 'एगतीसं बाससयाइं परमाउं पालित्ता' अपना ३१०० वर्षकी उत्कृष्ट आय पूर्ण कर 'कालमासे कालं किच्चा छट्ठीए पुढवीए उक्कोसेणं वावीससागरोचमहिइएमु णेरइएमु णेरइयत्ताए उववण्णे' मृत्यु के अवसर मर कर छट्टी 'तए णं से' त्या. 'तए णं' मा प्रमाणे 'से दुज्जोहणे चारगपालए' ते हुयेधिन या२४ पा४२ 'एयकम्मे ४' रात्री-हिवस मे४ म हतु, मनुन्धित मति२६४ દેવો એજ પ્રધાન કામ હતું, તે કામમાં તેણે વિશેષ કુશળતા પ્રાપ્ત કરેલી હતી. मर्थात् मा १२ना भनु माय२१ ४२ मे रेनो स्वभाव ते ते 'सुबहुपावं समन्जिणित्ता 'पाताना त ४ानुसार मने Rige-jior पापनि। ५ ४२वामा 'एगतीसं वाससयाई परमाउं पालित्ता' पोतानी ३१०० मेत्रीसो वर्ष ट मायुष्य पूर्ण प्रशने 'कालमासे कालं किच्चा छट्ठीए पुढवीए उक्कोसेणं बावीससागरोवमटिइएमु णेरइएमु णेरइयत्ताए उववण्णे' भूत्युना
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy