SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु० १, अ० ६, नन्दिसेनवर्णनम् ४८७ एणं' राजाभिषेकेण यथा राजाऽभिषेको भवति तथेत्यर्थः, 'अभिसिंचंति'.. अभिषिञ्चन्ति । 'तयाणंतरं च णं तदनन्तरं च खलु 'तत्तअओमयं तप्तायोमयं 'समजोइभूयं' समज्योतिर्भूतम्-अग्नितुल्यम् 'अयोमयसंडासएणं' अयोमयसंदंशकेन 'गहाय' गृहीत्वा-हारम् अष्टादशसरिकं "पिणढ़ेति' पिनाहयन्ति परिधापयन्ति । 'तयाणंतरं च णं' तदनन्तरं च खलु 'अद्धहारं' अर्धहारं नवसरिकं. हारं पिनाहयन्ति, ततः 'जाव' यावत्-अत्र यावच्छब्देन 'तिसरियं पिणटुंति, पालंबं पिणटुंति, कडिसुत्नयं पिणदेति' इत्यादिसङ्ग्रहः । तत्र "तिसरियं त्रिसरिकं हारं 'पिणटुंति' पिनाहयन्ति, ततः 'पालंब' पालम्ब-कण्ठाभरणं 'कंठी' दोरा' इति भाषाप्रसिद्धं 'पिणडेति' पिनाहयन्ति, ततः 'कडिसुत्नयं' कटिमूत्रकं कटयाभरणं 'पिणडेति' पिनाहयन्ति, इत्यादि यावत् 'पर्ट' पट्ट ललाटाभरणम् एवं 'मउड' मुकुट शेखरकं पिनाहयन्तीति सम्बन्धः । 'चिंता तहेव' चिन्ता इन सबों से व मानो 'महया२ रायाभिसेएणं' राजा का बडा अभिषेक ही करते हों इस रीति से 'अभिसिंचंति' अभिषेक करते हैं, । 'तयाणंतरं' फिर वे उसको समजोइभूयं तत्तअयोमयं' अग्नि जैसे लाल हुए संतप्त लोहे के 'हारं' १८ लर के हार को 'अयोमयसंडासएणं गहाय' लोहे की संडासी से पकड कर 'पिणटुंति' उस के गले में पहिराते हैं, 'तयाणंतरं च णं अद्धहारं जाव पढें मउड़' बाद में उसे इसी प्रकार का एक तपा हुआ लोहे का अहार नौ लड का, दूसरा तपा हुवा लोहे का तीन लड का हार पहिराते हैं, गले में पालवं' तपी हुई लोहे की कंठी पहिराते हैं, कटि में तपे हुवे लोहे की कटि मेखला-कणदोरा पहिराते हैं, । ललाट पर उसके इसी प्रकार का गर्म२ लोहे का पट्टा, बांधते हैं और मिर पर लोहे का गरम-गरम मुकूट भी पहिराते हैं। उसकी छ, 'महया२ रायाभिसेएणं' and सौ भनीन PM मोटी मनिष ४२ सय मे प्रमाणे ते 'अभिसिंचंति' सीयता ता. 'तयाणंतरं' पछी तर 'समजोइभूयं तत्तं अयोमयं' मनि 24 साल तपास ढाना 'हार' १८ सराना हारने 'अयोमयसंडासएणं गहाय' सोढानी सापसी 43 ५४ीने 'पिणटुंति' तना गणामा पडरावता ता. ' तयाणंतरं च णं अद्धहारं जाव पट्टे मउड' पछीथी तमा ते વ્યક્તિને આ પ્રકારના એક તપાવેલા લોઢાને નવ સરને હાર, બીજો તપાવેલા લેઢાને 3 त्रए सरना २ परावती ता. मामा 'पालंबं' तपावली सोढानी ही परापता सता, भरमा तपाटी सोढानी टि-मेसा (२।) परावता ता, કપાલ પર તેને ગરમ લેઢાને પટે બાંધતા હતા, અને માથા પર ગરમ ગરમ
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy