SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु० १, अ० ५, ब्रहस्पतिदत्तवर्णनम् वर्णस्य द्वौ द्वौ बालकौ अष्टावित्यर्थः, ग्राहयति, ग्राहयित्वा शान्तिहोमं करोतीति भावः । चउण्हं मासाणं चत्तारि२' एवं चतुर्णा मासानां चतुरश्चतुरः, 'छण्हं मासाणं अट्ठ'२ पण्णां मासानामष्टाष्ट, संवच्छरस्स सोलस २, संवत्सरस्य षोडश पोडश बालकान् ब्राह्मणादीनां चतुणी वर्णानामेकैकस्य वर्णस्य ग्राहयति, ग्राहयित्वा तेषां वालकानां हृदयपुटकान् ग्राहयित्वा जितशत्रो राज्ञः शान्तिहोम करोति 'जाहे २वि य णं' यदा यदापि च खलु 'जियसत्तूणं राया परवलेणं' जितशत्रुः खलु राजा परवलेन शत्रुसैन्येन 'अभिजुज्जइ' अभि. युज्यते = आक्रम्यते, 'ताहे२वि य णं' तदा तदापि च खलु से महेसरदत्ते पुरोहिए' महेश्वरदत्तः पुरोहितः 'अट्ठसयं' अष्टशतम्-अष्टोत्तरशतमित्यर्थः, एवमग्रेऽपि वोध्यम् । 'माहण दारगाणं' ब्राह्मणदारकाणाम् , 'अट्ठसयं खत्तियदारगाणं' अष्टशतं क्षत्रियदारकाणाम् , 'अट्ठसयं वइस्स दारगाणं' दो दो ब्राह्मण, क्षत्रिय वैश्य एवं शूद्र के बालकों को पकडवा लेता और पकडवा कर उनके हृदय के मांसपिंड से राजा की शांति के निमित्त हवन करता था । 'चउण्हं मासाणं चत्तारि चत्तारि छण्हं मासाणं अट्ट२' इसी प्रकार चार महिनों के ४-४, छह मास के८-८ "संवच्छरस्स' एक साल के 'सोलस२' सोलह सोलह बालकों को पकडवा लिया करता, और उनका हृदय निकाल कर उससे जितशन्न राजा की शांति के निमित्त हवन किया करता था। 'जाहेर वि य णं' जब २ भी 'जियसत्तू णं राया' जितशत्रु राजा 'परवलेणं अभिजुज्जइ' परब्बल-शत्रुसैन्य से आक्रन्द होता 'ताहे २ वि य णं' तब २ सी से महेसरदले पुरोहिए' वह महेश्वर दत्त पुरोहित 'अट्ठसयं माहणदारगाणं अट्ठसयं खत्तियदारगाणं अट्ठसय वइस्सदारगाणं अट्ठसयं सुद्ददारगाणं पुरिसेहिं गिण्हावेई' १०८ ब्राह्मणों के स्ससुद्ददारए' रे में प्राह्मण, क्षत्रिय, वैश्य भने शूदना पाणीने ५४वतो भने तेनाइयन भांसपि343 रानी Aila भोट वन रतो तो 'चउण्हं मासाणं चित्तारि चत्तारि, छण्हं मासाणं अट्ठ २' ते प्रमाणे या२ महिनाना ४-४ या२-या२, छ भासना ८-८ २४ 28 'संवच्छरस्स' मे वर्ष भाटे साज-सोज याने પકડાવતે અને તેનું હૃદય કાઢીને જીતશત્રુ રાજાની શાંતિનિમિત્તે હવન કર્યા કરતો डतो. 'जाहे २ वि य णं' न्यारे न्यारे पाणु जियसत्तू णं राया' शत्रु शकत 'परवलेणं अभिजुज्जई' ५२५-शत्रुसैन्यथी मात थतो 'ताहे२ वि य णं' त्या. त्या पार से महेसरदत्त पुसहिए' ते भाडेश्वरहत्त पुरोहित ‘अट्ठसयं माहणदारगाणं अट्ठसयं खत्तियदारगाणं अट्ठसयं वइस्सदारगाणं, अट्ठसंयं सुददारगाणं पुरिसेहिं गिण्हावेइ' १०८ मेसे. भा। ब्राह्मणानां जाने, १०८
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy