SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ ४५८ विपाकश्रुते रिद्ध० तत्थ णं सव्वओभद्दे णयरे जियसत्तू णामं राया होत्था। तत्थ णं जियसत्तुस्स रपणो महेसरदत्ते णामं पुरोहिए होत्था । रिउव्वेय-जाव-अथव्वणवेयकुसले यावि होत्था। तए णं से महेसरदत्ते पुरोहिए जियसत्तुस्स रपणो रज्जवलविवद्धणट्रयाए कल्लाकहिं एगमेगं माहणदारगं, एगमेगं खत्तियदारगं, एगमेगं वइस्सदारगं, एगमेगं सुद्ददारगं गिण्हावेइ गिहावित्ता तेर्सि जीवंतगाणं चेव हियउडए गिलावेइ, गिहावित्ता जियसत्तुस्स रणो संतिहोमं करेइ । तए णं से महेसरदत्ते पुरोहिए अट्रमीचउद्दसीसु दुवेर माहणखत्तियवइस्ससुद्ददारए, चउण्हं मासाणं चत्तारि २, छण्हं मासाणं अट्ट २, संवच्छरस्स सोलस २, जाहे २ वि य णं जियसत्तू णं राया परवलेणं अभिजुज्जइ ताहे ताहे वि य णं से महेसरदत्ते पुरोहिए अट्रसयं माहणदारगाणं, अट्ठसयं खत्तियदारगाणं, असयं वइस्सदारगाणं, अट्रसयं सुद्ददारगाणं पुरिसेहिं गिण्हावेइ, गिण्हावित्ता तेर्सि जीवंताणं चेव हियउडियाओ गिण्हावेइ, गिपहावित्ता जियसत्तूस्स रणो संतिहोमं करेइ, तए णं से परबले खिप्पामेव विद्धंसेइ वा पडिसेहेइ वा ॥ सू० ३॥ . टीका ‘एवं खलु गोयमा ! इत्यादि । 'एवं खलु गोयमा !' एवं खलु हे गौतम ! 'तेणं कालेणं तेणं समएणं' तस्मिन् काले तस्मिन् समये 'इहेब जंबूद्दीवे दीवे भारहे वासे 'एवं खलु गोयमा !' इत्यादि । ‘एवं खलु गोयमा !' हे गौतम ! 'तेणं कालेणं तेणं समएणं' अवसर्पिणी काल के चौथे आरे में 'इहेव जंबूद्दीवे दीवे भारहे वासे 'एवं खलु' त्यादि. 'एवं खलु गोयमा गौतम ! 'तेणं कालेणं तेणं समएण' अक्सपिला . सना याथा भाराभा 'इहेच जंबूद्दीवे दीवे भारहे वासे सबओभद्दे णामं गयरे
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy