SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ - ४५६ . विपाकश्रुते ॥ मूलम् ॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसरिए, तेणं कालेणं तेणं समएणं भगवं गोयमे तहेव जाव रायमग्गं ओगाढे तहेव पासइ हत्थी आसे पुरिसे, तेर्सि मज्झे एर्ग पुरिसं पासइ, चिंता तहेव पुच्छइ पुवभवं भगवं । वागरेइ ॥सू०२॥ टीका तेणं कालेणं' इत्यादि । 'तेणं कालेणं तेणं समयेणं भगवं महावीरे समोसरिए' तस्मिन् काले तस्मिन् समये भगवान् महावीरः समवसृतः कौशाम्ब्या नगर्याश्चन्द्रोत्तरणोद्याने समागतः। 'तहेव पासइ हत्थी आसे पुरिसे' तथैव पश्यति हस्तिनः अश्वान् पुरुपान् 'तेणं कालेणं तेणं समएणं भगवं गोयमे तहेव जाव रायमग्गं ओगाढे' 'तस्मिन् काले तस्मिन् समये भगवान् गौतमः तथैव-पूर्वोक्तप्रकारेण यावत् भिक्षार्थमाज्ञां गृहीत्वा कौशाम्बीनगर्या राजमार्गमवगाहा समागतः। 'अहीण जाव सम्बंगसुंदरंगे' यह उद्यन कुमार की तरह ही सौन्दर्यशाली था । इसका शरीर अहीन एवं परिपूर्ण पांचों इन्द्रियों की रचना से युक्त था अतः यह सवांगसुन्दर था । ।। सू० १ ॥ 'तेणं कालेणं' इत्यादि। 'तेणं कालेणं' अवसर्पिणी काल के 'तेणं समएणं' चौथे आरें में उस समय 'समणे भगवं महावीरे' श्रमण भगवान महावीर मामातुग्राम विचरते हुए 'समोसरिए' कौशांबी नगरी के चंद्रोत्तरणनामक उद्यान में आये तेणं कालेणं तेणं समएणं. भगवं गोयमे तहेव रायमगं ओगाढे' उसी समय और उसी काल में भगवान गौतम पूर्वोत्तरीति के अनुसार प्रभु से भिक्षाटन की आज्ञा प्राप्तकर कौशाम्बी नगरी के તે ઉદયન કુમાર જેવો સૌદર્યવાન હતો. તેનું શરીર પરિપૂર્ણ પાંચ ઈદ્રિયની રચનથી ચુત એટલે કે તે સર્વાંગસુન્દર હતા. (સૂ૦ ૧) 'तणं कालेणं' इत्यादि.. _ 'तेणं कालेणं' अवपिoll At 'तेणं समएणं' याथा भाराभा ते समये 'समणे भगवं महावीरे' श्रमण सगवान महावीर भाभानुयाम वियरता थ! 'समोसरिए' शमी नगीना यदीत नामना मायामा मा०या-पधार्या तेणं कालेणं तेणं समएणं भगवं गोयमे तहेव रायमग्गं ओगाढे ते समय मने ते કલને વિષે ભગવાન ગૌતમ પૂર્વે કહેલી રીતિ પ્રમાણે પ્રભુ પાસેથી ભિક્ષા માટે જવાની આજ્ઞા પ્રાપ્ત કરીને કૌશામ્બી નગરીના રાજમાર્ગ પર થઈને નીકળ્યા તાર
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy