SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ ४२० विपाकश्रुते पसायणं-ति कटु से सुभद्दे सत्थवाहे केवि उवाएणं तं दोहलं विणेइ । तए णं ला भदा सत्थवाही संपुष्णदोहला संमाणियदोहला विणीयदोहला वोच्छिन्नदोहला संपन्नदोहला तं गन्भं सुहं सुहेणं परिवहइ ॥ सू० ८ ॥ टीका 'तए णं तीसे इत्यादि। 'तए णं ततः गर्भस्थित्यनन्तरं खलु 'तीसे भवाए सत्यवाहीए अन्नया कयाई तस्याः भद्रायाः सार्थवाह्या अन्यदा कदाचिन् कम्मिश्चिदन्यस्मिन् समये 'तिण्डं मासाणं बहुपडिपुष्णाणं त्रिषु मासेषु सर्वया परिपूर्णषु सत्सु इमे एयाल्में अयमेतद्रूपः 'दोहले दोदा गर्भस्यजीवप्रभावजनितोऽमिलापः ' पाउन्मए । प्रादुर्भूतः संजातः । स कीदृशः ? इत्याह 'धष्णाओ णं' इत्यादि। धन्या:प्रशंसनीयाः खलु 'ताओ अम्मयाओं ता अम्बा:-जनन्यः एवं 'सपुषणाओणं कयत्थाओ णं जा सपुण्या-पुण्यवत्यः ता अम्बाः कृतार्याः कृतेष्टसिद्धयः खलु ता अम्बाः, अत्र यावत्करणात् 'करयुण्णाओ ण ताआ अम्मयाओ, क्यलक्खणाओ णं ताओ अम्मयाओ, कयविवाओं णं ताओ अम्मयाओं इत्येषां 'तए णं तीसे० इत्यादि । 'तए णं तीसे भहाए सत्यवाहीए अन्नया कयाई विण्डं मासाणं बहुपडिपुण्णाणं इमे एयाल्वे दोहले पाउन्भूए तदनन्तर उस भद्रा सार्यवाही के गर्भ के ६ माह जर पूर्ण हो चुके तब उस को इस प्रकार का दोहला उत्पन हुआ। 'धग्णाओ ण ताओ अम्मयाओ मपुष्णाओं णं कयत्याओ पं जाब वे माताएँ धन्य हैं पुण्यवती हैं और कृतार्थ हैं, यावत् शन से कयपुण्णाओ गं ताओ अम्मयाओ कयलक्खणाओ णं ताओ अम्मयाओ, कयविहवाओणं ताओ अम्मयाओं' इन पदों का संग्रह है। वे माताएँ 'तए णं तीसे त्यादि 'तए गं तीमे भडाए सत्यवाहीए अन्नया च्याई तिण्डं मासाणं बहुपडिपुण्णाणं इमे एयारवे दोहले पाउन्मूए' ते पछी ते नरः सदाहीना ગર્ભનાં ત્રણ ૩ માસ ત્યારે પૂર્ણ થઈ ગયાં ત્યારે તેને આ પ્રમાણે દેહ-અભાવા (भने २५) ५न्न यो डे-'धग्णाओ णं ताओअम्मयाओं मपुण्णाओणं कयत्याओ पं जार' ते माता। धन्य छ पुरयता छ, भने ना , यावत् शम्मी'करपुण्णाओ णं ताओ अम्मयामो, कयलक्खणाओ णं ताओ अम्मयाओ, कयविहवाओ णं ताओ अम्मयाओं भा पहोना Us छ, ते भानामा पुयायी
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy