SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ विषाकचन्द्रिका टीका श्रु. १, अ. ३, अभनसेनपूर्वभववर्णनम् विजयेनं वर्धयति, 'वद्धावित्ता' वर्षयित्वा महत्थं महाथै 'जाव' यावत् ‘पाहुडं' प्राभृतम्-उपहारम् , 'उवणेइ' उपनयति-पुरतः स्थापयति । 'तए णं से महब्बले राया' ततः खलु स महावलो राजा 'अलग्गसेणस्स चोरसेणावइस्स तं महत्थं जाव' असनसेनस्य चोरसेनापतेः तं महाथै यावत् प्राभृतं 'पडिच्छ।' प्रतीच्छति गृह्णाति । 'अभग्गसेणं चोरसेणावई सक्कारेइ सम्माणेई' अभमसेनं चोरसेनापतिं सत्कारयति संसानयति, 'सक्कारिता सम्माणित्ता विक्षज्जेइ' सत्कृत्य संमान्य विसर्जयति, 'कूडागारसालं च कूटागारशालां च 'आवसह आवसथ वसति 'दलयइ' ददाति । 'तए गं से अभग्गसेण चोर सेणावई महब्बलेणं रण्णा विसज्जिए समाणे ततः खलु सोऽभग्नसेनसेनापतिमहाबलेन राज्ञा विसर्जितः सन् 'जेणेव कूडागारसाला तेणेव उवागच्छइ' यत्रैव कूटगारशाला तत्रैवोपागच्छति ॥ सू० २० ॥ से वधाया। ‘बद्धावित्ता महत्थं जाव पाहडं उवणे' बधाकर फिर उसने महार्थ महामूल्य विशिष्ट नजराना राजा के सन्मुख भेट स्वरूप में रखदिया। 'तए णं से महब्बले राया अभग्गसेणस्स चोरसेणावइस्स तं महत्थं० पडिच्छइ' राजाने भी चोरों के सेनापति उस अभग्नसेन का वह महाथ महामूल्य नजराना स्वीकृत कर लिया और 'अमग्गसेणचोरसेणावई सक्कारेइ' उसका अच्छी तरह से आदर सत्कार किया एवं 'सम्माणेइ' सन्मान किया। 'सक्कारिता सम्माणित्ता' जब अभग्नसेन का अच्छी तरह से अपनी ओर ले सत्कार एवं सन्मान हो चुका तव 'विसज्जेइ' वहां से उसकी बिदा की कूडागारसालं च से आवसहं दलयइ' बिदाकर उसे कूटागारशाला में डेरा दिलाया । 'तए णं से अभग्गसेणचोरसेणावई' कूटागारशाला में ठहरना निश्चित हो जाने के बाद वह अभग्नसेन चारसेनापति 'महब्बलेणं रण्णा' महाबल राजा भने “य-वियना निथा पधाव्या, ' बद्धावित्ता महत्थं जब पाहुडं उवणेइ' વધાવીને પછી તેણે મહામૂલ્યવાન નજરાણું રાજાના સન્મુખ ભેટ તરીકે રાખી દીધું 'तए णं से महब्बले राया अभग्गसेणस्स चोरसेणावइस्स तं महत्थं पडिच्छई' રાજાએ પણ ચેરસેનાપતિ અભગ્નસેને મૂકેલું નજરાણું લઈ તેને સ્વીકાર કર્યો અને , 'अभग्गसेणं चोरसेणावई सक्कारेइ' ते अमानसेन यार सेनापतिनी सारी शते मा२ स४२ ४ये मने 'सम्माणेई' सन्मान यु 'सक्कारिता सम्माणित्ती' જયારે અલગ્નસેન નો સારી રીતે પિતાના તરફથી સત્કાર સન્માન થઈ ગયા ત્યારે 'विसज्जेइ' पछी तेने त्यांथी विहाय पापी 'कूडागारसालं च से आवसहं दलयइ ' विहाय ४शन तने यूटा॥२शाम त माया 'तए णं से अभग्गसेणं चोरसेणावई' टूटा॥२णामां. २पार्नु नी या पछी त ममनसेन योरसेनापति
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy