SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ वि. टीका, श्रु० १, अ० ३, अभन्न सेनवर्णनम् 'चोरसेणाबइणा सद्धि' चोरसेनापतिना सार्धं 'संपलग्गे' संपलग्नः योध्धुं प्रवृत्तः 'याबि होत्था' चाप्यभवत् । 'तए णं से अभग्गसेणे चोरसेणावई तं' ततः खलु सोऽभग्नसेनचोरसेनापतिस्तं दण्डं-सेनापतिं 'खिप्पामेव क्षिप्रमेव 'हयमडिय जाव' अत्र 'जाव' इतिपदेन -'हयमहियपवरवीरघाइयनिवडियचिंधद्धयपडागं दिसोदिसिं' इति संग्रहः। हतमथितपवरवीरघातितनिपातितचिन्नध्वजपताकम्-हतः= शस्त्राघातं प्राप्तः, मथितः मुष्टिपादमहारादिना मूर्छितः, प्रबरवीरघातितः-प्रवरवीरा-सुभटाः घातिताः-विनाशिता यस्य स तथा, निपातितचितध्वजपताक:निपातिताः चिह्नवजागरुडादिचिह्नयुक्त केतवः, पताकाश्च यस्य स तथा, ततश्चतुर्णा पदानां कर्मधारयस्तम् । 'दिसोदिसिं' दिशोदिशं तदभिमुखस्थाया दिशोऽपरां दिशम् 'पडि सेहई' प्रतिषेधयति-निवर्तयति परावर्तयतीत्यर्थः । 'तए णं से दंडे अभग्गसेणचोरसेणावइणा हय-जाव-पडिसेहिए समाणे' ततः खलु आते ही 'अभग्गसेणेणं चोस्लेणावइणा सद्धि' अभन्नसेन का चोरसेनापति के लोथ 'संपलग्गे यात्रि होत्था' उसका संग्राम प्रारंभ हो गया । 'तए णं से अभमालेणे चोरसेगावई' संग्राम प्रारंभ होते ही उस अलग्नसेन चोरसेनापति ने 'तं दंड' उस दंड सेनापति को 'खिप्पांमेव हयमहिय-जात्र पडिसेहेइ' पहिले तो शीघ्र ही शस्त्रों से वेधा, बाद में मुष्टि एवं पावों के प्रहारों से उस्ले भूच्छित कर दिया । पश्चात् इसके सेना के स्नुभटों को क्षत विक्षत कर खूब मारा पीटा, इसकी गरुड आदि चिह्नों ले युक्त ध्वजा और पताकाएँ छुडाकर जमीन पर पटक दी, और उसे उसके माम्हले की दिशा से दूसरी दिशा की तरफ खदेड दिया । 'तए णं ले दंडे अभग्गलेणचोरणावणा' इस प्रकार वह दण्डलेनापति उस अाग्नसेन चोरसेनापतिद्वारा 'ह्य-जाव पडिलेहिए समाणे' हत, ‘अभग्गसेणचोरसेणावइणा सद्धिं ' ममनसेन यो२ सेनापतिनी साथै 'संपलग्गे थानि होत्या' तेना युद्धनी २२ गयो 'तए णं से अभग्गसेणे चोरसेगावई' युद्ध प्रा। यतां ते मनसेन योरसेनापति तं दंडं' ते ६ सेनापतिने 'विप्पामेव हयमहियजाव पडिसेहेइ' प्रथम तो तुरत शत्रोथी વિંધી નાંખે, પછીથી મુઠી અને પગના પ્રહારોથી તેને મૂચ્છિત કરી દીધે તે પછી તેની સેનાના સુભટેને ક્ષત-વિક્ષત (જખમી–ઘવાએલ) કરીને ખૂબ માર માર્યો અને તેની ગરૂડ અદિ ચિનથી યુકત દવા અને પતાકાઓ છોડાવીને જમીન પર નાખી દીધી અને તેને પોતાની સામેની દિશામાંથી બીજી દિશામાં કાઢી મૂકયા तए णं से दंडे अगसेणचोरसेणायणा' मा प्रमाणे ते सेनापतिये मनसेन सेनापति 'हयजार पडिसेडिए समाणे' तमस्ति (धवास
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy