SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ ३५८ विपाकश्रुते. अभग्गसेणे चोरसेणावई विउलं असणं ४' ततः खलु सोऽभग्नसेनश्चोरसेनापतिविपुलम् अशनं पानं खाचं स्वाचं 'उवक्खडावेइ' उपस्कारयति-पाचयति, 'उचक्खडावित्ता' उपस्कार्य पाचयित्वा 'पंचहिं चोरसएहिं सद्धिं' पञ्चभिश्चोरशतैः साथै हाए जाच पायच्छित्ते' स्नातः यावत् कृतकौतुकमङ्गलपायश्चित्तः, राजसैन्यप्रतिषेधकार्य विजयप्राप्तिविघ्ननिवृत्तिकामनयेति भावः 'भोयणमंडवंसि' भोजनमण्डपे 'तं विउलं असणं ४' तं विपुलमशनं पानं खाचं स्वाधं 'सुरं च' सुरां चम्मदिरां च, अत्र-'महुं च, मेरगं च, जाई च, सीधुं च, पसण्णं च' इति संग्राह्यम् , एषां पदानां व्याख्याऽत्रैव द्वितीयाऽध्ययनेऽष्टमसूत्रे निगदिता। 'आसाएमाणे ४' आस्वादयन् , अत्र-विस्वादयन् , परिभाजयन् , परिभुञ्जानः, इत्यपि बोध्यम् 'विहरइ' विहरति । 'निमियभुत्तुत्तरागएवि य गं' जिमितआदेश को 'तहत्ति' कह कर स्वीकार कर लिया 'तए णं से अभग्गसेणे चोरसेणावई' जब उसका आदेश सबने सहर्ष मान लिया पश्चात् उस अभग्नसेन चोरसेनापतिने 'विउलं असणं ४ उक्खडावेइ बहुत ही अधिक मात्रा में चार प्रकार के आहार को तैयार करवाया 'उवक्खडाविना पंचहि चोरसएहि सद्धिं हाए जात्र पायच्छित्ते' सब प्रकार का भोजन तैयार करवा कर फिर पांचसौ चोरों के साथ उसने स्नान किया और कौतुक मंगल एवं प्रायश्चित्त आदि कृत्य भी किये। उसने जो ये । कौतुक संगल एवं प्रायश्चित्त कृत्य किये वे राजा की सेना को रोकने के लिये एवं विजयलाम में आने वाले विघ्नों की निवृत्ति की इच्छा से ही किये 'भोयणमंडवंसि तं विउलं असणं ४ सुरंच५ आसाएमाणे४ विहरइ' इसके बाद उसने भोजनशाला में बैठकर उस तयार किये हुए ४ प्रकार के आहार का और नाना प्रकार की मदिरा का आस्वाद किया 'तहत्ति' हीन रवीश दीधी 'तए ण से अभग्गसेणे चोरसेणावई' न्यारे તેના હુકમને સૌએ સહર્ષ થઈને સ્વીકારી લીધું ત્યાર પછી તે અભસેન એર सेनापति विउलं असणं४ उवखडावेइ ई विशेष प्रभामांच्या प्रश्ना माहारने तैयार ४२व्या ' उवक्खडावित्ता पंचहि चोरसएहिं सद्धि हाए जाव पायच्छित्ते' तमाम प्रारर्नु सान तैयार ४शवीर पछी पांयसो यारोनी साधे તેણે સ્નાન કર્યું અને કૌતુક મંગલ એવં પ્રાયશ્ચિત્ત આદિ કાર્યો પણ કર્યા તેણે જે કૌતુક મંગલ પ્રાયશ્ચિત્ત કર્યા. તે રાજાની સેનાને રોકવા માટે એટલે પિતાના वन्या भावना विघ्नानी निवृत्त पानी छाया- या. भोयणमंडवंसि तं विउलं असणं४ सुरं च ५ असाएमाणे४ विहरहते पछी तो मानશાળામાં બેસીને તે તૈયાર કરેલા ચાર પ્રકારના આહાર તથા નાના પ્રકારની મદિરાને
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy