SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु० १, अ० ३, अभन सेनवर्णनम् ३५१ एतमर्थ ' पडणे' प्रतिशृणोति = स्वीकरोति । 'तर णं से दंडे' ततः खलु स दण्डः, 'वहुहिं पुरिसेहिं' बहुभिः पुरुषैः 'सण्णद्ध जाव पहरणेहिं सद्धिं सन्नद्धबद्धवतिकवचैः, यावद् गृहीतायुधप्रहरणैः सार्धं 'संपरिवुडे' संपरिवृतः, 'मग एहिं हस्तपाशितै: हस्ते वद्धैरित्यर्थः 'मम्गइअ' इति देशीयशब्दः । 'फलएहिं फलकैः - ' ढाल' इति भापाप्रसिद्धैः, 'जात्र छिप्पतूरेर्हि' अत्र यावच्छदेन - 'णिक्किद्वाहि असोहिं, अंसगएहि तोणेहिं, सजीवेर्हि, धणुहिं, समुक्खिहिं सरेहिं समुल्ला लियाहि य दामाहिं, लेवियाहि य, ओसारियाहि, उरुघटा हिं' इति संग्राम् । एप पदानां व्याख्याऽत्रैवाध्ययने नवमसूत्रे कृताऽस्माभिः । 'छिप्पत्रेणं' क्षिप्रतूर्येण = शीघ्रवाचेन, शीघ्रं शीघ्रं यत् वाद्यते तेनेत्यर्थः । ' वज्जमाणेण २' वाद्यमानेन २ 'महया उक्कडसीहणाय० महता - उत्कृष्टसिंहनादवोलकलकलरवेण समुद्रमिव गगनमण्डलं 'करेमाणे' कुर्वन् 'पुरिमतालणय रस्समयं मंझेणं' पुरिमतालनगरस्य मध्यमध्येन 'णिग्गच्छंडू' निर्गच्छति निःसरति, 'णिग्गच्छित्ता' निर्गत्य, 'जेणेव सालाडवी चोरपल्ली' यत्रैव शालाटवी चोग्पल्लो 'तेणेव' तत्रैव 'पहारेत्य' प्राधारयद्, उद्युक्तोऽभवत्, 'गमणाए' गमनाय || सू० १४ ॥ उनके उस आदेश को स्वीकार किया । 'तर णं से दंडे बहुहिं पुरिसेहिं सण्णद्ध जाव छिप्परेण वज्जमाणेणं महया उक्किहसीहणाय० करेमाणे पुरिमतालणयरस्स मज्झंमज्झेणं णिग्गच्छन्' इस प्रकार राजा के आदेश को स्वीकार करने के बाद वह दंड सेनापति अनेक योद्धा पुरुषों से कि जो कवच आदि पहिर कर सन्नद्ध हो चुके थे एवं आयुध और प्रहरणों को जो अच्छी तरह अपने हाथों में संभाल कर ले चुके थे, ढालों को जिन्होंने अपने हाथों में बांध लिया था, इस प्रकार शस्त्र युक्त होकर जल्दी २ बजने वाले बजते हुए वादित्रों की गडगडाहट के शब्दों से समुद्रकी तरह गगनमण्डलको गुञ्जित करता हुआ ठीक पुरिमताल के बीच में के मार्ग से - भीतरसे होकर निकला । और 'णिग्गच्छित्ता जेणेव हुम्भना स्वीकार ¥र्यो ' तए णं से दंडे बहुहिं पुरिसेहिं सणण्ड जान छिप्पत्रेणं वज्रमाणेणं महया उक्कट्ठसीहणाय० करेमाणे पुरिमतालणयररस्स मज्ंमज्झेणं णिग्गच्छन् ' मे प्रभा नरेशना आद्देशना स्वीर र्या यछी ते इंडसेनापति अने ચેહા પુરુષાથી કે જે કવચ આદિ પહેરીને તૈયાર થઇ ગયેલા હતા અને જેણે આયુધાને સારી રીતે પેાતાના હાથમાં સંભાળીને લઇ લીધાં હતા, જેણે પેાતાના હાથમાં ઢાલેાને ખાંધી લીધી હતી, તેએથી યુકત ધર્મને જલદી જલદી વાગનારા વાજીંત્રાના ગડગડાટ સાથે સમુદ્રની ગર્જના જેમ અકાશ મળને ગુજીત કરતા પુષ્મિતાલના મધ્ય બજારના भार्गना महरना लागभांथी नीडज्यो भने णिग्गच्छित्ता जेणेव सालाडवी चोर
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy