SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु० १, अ० ३, अभग्नसेनपूर्वभवपृच्छा . ३१५ निर्गत्य यत्रैव श्रमणो भगवान् महावीरस्तत्रैवोपागच्छति, उपागत्य श्रमणं भगवन्तं महावीरं यावत् भिक्षा प्रतिदर्शयति, प्रतिदर्य श्रमणं भगवन्तं महावीरं बन्दते नमस्यति, वन्दित्वा नमस्यित्वा, ‘एवं बयासी' एवं वक्ष्यमाणप्रकारेण अवादीत् उक्तवान् । ‘एवं खलु अहं भंते !' एवं खलु अहं भदन्त ! ०=हे भदन्त ! युष्माभिरभ्यनुज्ञातः सन् पुरिमतालनगरं भिक्षानयनार्थमनुप्रविष्टोऽहं राजमार्गे चत्वरे चत्वरे राजपुरुषैस्ताडयमानमेकं पुरुषं नरकपतिरूपिकां वेदनां वेदयन्तमपश्यम् । इत्युक्त्वा गौतमो भगवन्तं पृच्छति-'से णं भंते ! पुरिसं' स खलु हे भदन्त ! पुरुषः 'पुन्वभवे के आसी' पूर्वभवे क आसीत् ? 'जाव विहरइ' यावद् विहरति । अत्र यावच्छब्देन प्रथमाध्ययनोक्तत्रयोदशसूत्रस्थपाठो द्रष्टव्यः । केषां पूर्वकृतपापकर्मणां फलं प्रत्यनुभवन् विहरतीति संक्षिप्तार्थः ॥ ० ६॥ ही वे वहां पहुंचे जहां श्रमण भगवान महावीर विराजमान थे, वंदना नमस्कार कर प्राप्ततिक्षा प्रभु को दिखलायी । दिखलाकर फिर .. वंदना नमस्कार कर प्रभु से 'एवं वयासी' इसप्रकार कहने लगे कि‘एवं खलु अहं भंते हे भदन्त ! आप से आज्ञा पाकर आज मैं पुरिमताल नगर में भिक्षा लेने के लिये गया था । ज्यों ही मैं राजमार्ग पर आया तो वहां प्रत्येक चतुष्पथ (चार रास्ते) पर राजपुरुषोंद्वारा पीटा जाता एक पुरुष देखा-जो नरक जैसी वेदना भोग रहा था । इस प्रकार कहकर गौतम ने भगवान से पूछा “से णं भंते पुरिसे पुत्वभवे के आसी' हे भदन्त ! यह पुरुष पूर्वभव में कौन था । 'जाव विहरइ' यह किन पूर्वकृत पाप कर्मों का इस प्रकार का फल भोग रहा है ?। શ્રમણ ભગવાન મહાવીર બિરાજમાન હતા ત્યાં પહોંચ્યા. વંદના નમસ્કાર કરી લાવેલી मिक्षा प्रभुने तावी. पछी २ वहन नमः॥२ ४ीने प्रभुने ' एवं वयासी' से प्रमाणे ४ सय ' एवं खलु अहं भंते ' महन्त ! मापनी पासेथी माज्ञा મેળવીને આજ હું પુરિમતાલ નગરમાં ભિક્ષા લેવા માટે ગયે હતો, જ્યાં હું રાજમાર્ગ પર આવ્યું તે ત્યાં આગળ દરેક ચાર રસ્તા પર રાજપુરુષ જેને મારતા હતા તે એક પુરુષ જે, જે નરકના જેવી વેદના ભેગવી રહ્યો હતો આ પ્રમાણે કહીને सापानने गौतम पूच्यु- से णं भंते पुरिसे पुव्वभवे के आसी' महन्त ! ते पुरुष पूर्व सभा ए तो ? 'जाव विहरइ' ते ४या पूर्वकृत पापभानु मा પ્રકારે ફળ ભોગવી રહ્યો છે.?
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy