SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ विपाकश्रुते णश्च-गवापहरणः, 'वंदिग्गहणेहि य' बन्दिग्रहणैश्च बन्दिनः कारागारस्थास्तेषां ग्रहणैरपहरणैरित्यर्थः, 'पंथकोहेहि य' पान्थकुट्टैश्च-बलात् पान्थानां हननेन ताडनेन वा तद्धनापहरणैश्चेत्यर्थः, 'खत्तखणणेहि य' खातखननैश्च-'खत्त' इति देशीयः शब्दः खातवाचकः, खातं-गृहे प्रवेशाथै तद्भित्तौ छिद्रं 'सेन्ध' इति भाषाप्रसिद्धं तस्य खननैश्चेत्यर्थः, 'उध्वीलेमाणे २५ उत्पीडयन् २=स्वर्णरूप्यकरजतवस्त्राद्यपहरणैः पुनः पुनर्व्यथयन्, 'विद्धंसमाणे २' विध्वंसयन् २ कपाटमञ्जूपादिभङ्गकरणै योभूयो विनाशयन्, 'तज्जेमाणे २१ तर्जयन्२ दुर्वचनैः, 'तालेमाणे २' ताडयन् २ कशादिभिः, ‘णित्थाणं' निःस्थान-स्थानवर्जितं गृहात् निष्कासनेन, ‘णिद्धणं' निर्धनं गोमहिष्यादिरहितं, "णिकणं' निष्कणं धान्यकगरहितं सर्वधान्यापहरणादिति भावः, 'करेमाणे २' 'विहरइ' कुर्वन् २ हणेहि य' गायों को चुरानेरूप, 'बंदिग्गहणेहि य' कारागार में बंद हुए बंदियों को भगानेरूप, 'पंथकोट्टहि य' मुसाफिरों को बलात्कार से मारने या ताडन करने से उनका धनापहरण करनेरूप एवं 'खत्त खणणेहि य' मकानों में सेन्ध लगाकर घुसनेरूप क्रियाओं द्वारा 'उबलिमाणे २' स्वर्ण, चांदी एवं वस्त्र आदिकों के हरण करने से उत्पीडित करता, 'विद्धंसमाणे २१ वहां के कपाट-मञ्जूषा-आदिके तोडने-फोडने से विध्वंस करता, 'तज्जेमाणे २' दुर्वचनों द्वारा तजित करता, 'तालेमाणे २' कशा-कोडाओं से ताडित करता, एवं "णित्थाणं' वहां के जनों को स्थानान्तरित करता, 'णिद्धणं' धनरहित करता, 'णिकणं' खाने-पीने की वस्तुओं के चुराने से कणरहित करता विद्धंसेमाणे२ तज्जेमाणे२ तालेमाणे२ णित्थाणं णिद्धणं णिकणं करेमाणे२ विहरइ' તે વિજય ચેર સેનાપતિ પુતિમાલ નગરના ઉત્તર અને પૂર્વ દિશાના મધ્યમાં રહેતા नपोन-शान, 'वहहिं । 'गामघाएहि य' माने भारा३५, 'नगरघाएहि य' नगरोना धात ४२११३५, 'गोग्गहणेहि य' गायाने न्यारवा३५, 'वंदिगहणेहि य' महीमानामां-रेसमा पडसा यारने नसावा३५, 'पंथकोहि य' મુસાફરને જોર-જુલમથી મારવા રૂપ અને તેની પાસેથી ધન માલ હરણ કરવા રૂપ, અને 'खत्तखणणेहि य' भानामा मात२ पाउपा३५ छियामाथी 'उन्धीलेमाणे २" बोडीना सोना, यही भने वस्त्रो २४ ४ीने पाडा-दु:५ मापता 'विद्धंसेमाणे' त्यांना पाट, पेटीमा तोडी-शडीने तेना नाश ४श्तो, 'तज्जमाणे२' राम क्यनाथी ति२२४१२ ४२तो, भने 'तालेमाणे२' ४-टोयडामा वडे त्यांना भासाने भारता, • "णित्थाणं' से स्थनेथी मीरे स्थणे सस्ता , 'णिद्धणं' धनविनाना । 'णिकणं' मापा-पावानी तुम्मानी यारी ४शने ४२हित ४२ते! हता. तथा
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy