SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ २८६ विषाकश्रुते विहरिष्यति । 'तए णं से पियसेणे णापुंसए' ततः खलु स प्रिय सेनो नपुंसकः 'एयकम्मे ४' एतत्कर्मा ४-एतत् मन्त्रप्रयोगादिरूपं कर्म यस्य स तथा, 'सुबहुं पावकम्म' सुबहु पापकर्म 'समन्जिणित्ता' समय-समुपाज्य 'एक्कवीसं. बाससयं' एकविंशति वर्षशतानि 'परमाउं' परमायुः उत्कृष्टमायुः पालत्ता' पालयित्वा 'कालमासे कालं किचा' कालमासे कालं कृत्वा, 'इसीसे रयणप्पभाए पुढवीए णेरइयत्ताए' अस्यां रत्नप्रभायां पृथिव्यां नरयिकतया 'उववज्जिहिइ' उत्पत्स्यते, 'तओ' ततः रत्नप्रभापृथिवीदुःखभोगानन्तरं 'सरीसिवेस' सरीसपेपु-नकुलादिषु 'उववजिहिइ' उत्पत्स्यते । 'संसारो तहेव जहा पढमें' संसारस्तथैव यथा पथमे-संसारः भवाद् भवान्तरे भ्रमणम् तथैव यथा प्रथमे= प्रथमाध्ययने मृगापुत्रस्य वर्णितः, 'जाव पुढनीमु' यावद् पृथिवीषु अनेकशतरहेगा । 'तए णं से पियसेणे णपुंसए एयकम्मे ४ सुबहु पावकम्मं समजिणित्ता एक्कवीसं वाससयं परमाउं पालइत्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए जेरइयत्ताए उववजिहिइ' इस प्रकार यह प्रियसेन नपुंसक इन मन्त्रों के प्रयोगरूप कमों में ही भग्न हो कर अनेकविध पापकों का उपार्जन करता २ अपनी २१०० इक्षीसलो वर्ष की समस्त आयु को समाप्तकर मृत्यु के अवसरमें भर कर उन संचित पापकों के उदय से प्रथमप्रथिवी (रत्नप्रभा) का नारफी होगा । 'तओ सरीसिवेसु संसारो तहेत्र जहा पढमे जाव पुढवीसु' वहां से निकलकर फिर यह सरीसृप-नकुल आदि में उत्पन्न होगा। इसका एक भवसे दूसरे अवों में श्रमण प्रथम अध्ययनमें वर्णित शृगापुत्र के भ्रमण की तरह जान लेना चाहिये । यह अन्त में लाखों बार पृथिवीकाय ले.गाने तो २७ . 'तए णं से पियसेणे णपुंसए एयकम्मे४ मुबहु पावकम्मं समजिणिचा एक्कवीसं वाससयं परमाउं पालइत्ता कालमासे कालं किच्चा इमीसे श्यणप्पभाए पुढवीए णेरइयत्ताए उववन्जिहिइ' मा प्रभार ते પ્રિયસેન નપુંસક તેના અંગેના પ્રગરૂપ કર્મોમાં જ મગ્ન થઈને અનેકવિધ પાપકર્મોનું ઉપર્જન કરત-કરતે એકવીસસે ૨૧૦૦ વર્ષનું તમામ આયુષ્ય પૂરું કરીને મૃત્યુ પામીને તે સંચય કરેલા પાપકર્મોના ઉદયથી પ્રથમ પૃથિવી-રત્નપ્રભામાં નારકી થશે. 'तो सरीमिवेमु संसारो तहेव जहा पढमे जाव पुढवीसु' त्यांथा नजान ફી તે સરીસૃપ-ને ની આ–આદિમાં ઉત્પન્ન થશે. તેનું એક ભવમાંથી બીજા ભવેમાં બ્રમણ તે પ્રથમ અધ્યયનમાં વર્ણવેલા મૃગાપુત્રના શ્રમણ પ્રમાણે જાણી લેવું જોઈએ. તે છેવટે લાખ વાર પૃથિવીકાયમાં ઉત્પન્ન થશે. અહીં જે કાંઈ ભાવ છે, તે પ્રથમ
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy