SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ २८४ · विपाकश्रुते छित्त्वा नपुंसकं करिष्यत इत्यर्थः । 'तए णं तस्स दारगल्स अम्मापियरो' ततः खलु तस्य दारकम्य मातापितरौ 'णिव्यत्ते एकारसमे दिवसे' निहत्ते व्यतीते, एकादशे दिवसे 'संपत्ते वारसाहे' संप्राप्ते द्वादशाहे-द्वादशे दिबसे 'इमं एयारूवं णामधेनं करिस्संति' इदमेतद्रूपं नामधेयं करिष्यतः 'होउ णं' भवतु खलु 'पियसेणे णपुंसए' प्रियसेनो नपुंसक इति । पूर्वभवकृतनरजातिद्वेपजन्यकर्मफलमेतदित्यवधेयम् । तए णं से पिय सेणे णपुंमए उम्मुकबालभावे जोयणगमणुपत्ते' ततः खलु स प्रियसेनो नपुंसका, उन्मुक्तवालभावः, यौवनकमनुप्राप्तः, "पिण्णायपरिणयमेत्ते' विज्ञातपरिणतमात्रः, 'रूवेण य जीवणेण य लावण्णेण य' रूपेण च यौवनेन च, लावण्येन च, 'उक्किडे उत्कृष्टः= उत्कर्षवान् 'उक्किसरीरे' 'तए णं तस्स दारगस्स अम्मापियो णिवत्ते एगारसमे दिवसे संपत्ते बारसाहे इमें एयारू णामधेज्ज करेहिति' इस बालक को उत्पत्ति के ११ ग्यारह दिवस जय पूर्ण हो जायेंगे और १२ वाँ दिन ज्यों ही प्रारंभ होगा तब इनके माता-पिता इसका नाम ऐसा धरेंगे कि-'होउ णं पिय सेणे णपुंगए' यह हमारा पुत्र ‘प्रियसेन नपुंसक' इस नाम वाला होओ । पूर्व भवकी वानरपर्याय में नरजाति के साथ किये गये द्वेषजन्य कों का यह फल होगा, ऐसा समझना चाहिए। 'तए णं से पियसेणे णपुंसए उम्मुक्कबालभावे जोधणगमणुपत्ते' यह प्रियलेन नपुंसक क्रमशः बाल्यावस्था का परित्याग कर तरूणावस्थाको प्राप्त होगा। विण्णायपरिणयमित्ते' उस समय यह अपनी युवावस्था को जानता हुआ 'रूवेग य जोवणेग य लावण्गेण य उक्किने उक्किदुसरीरे भविस्सइ' रूप, ઉત્પન્ન થતા જ તેના માતા-પિતા તેને વર્ધિત કરી નાખશે-નપુંસક બનાવી દેશે.' 'तए णं नस्म दारगस्स अम्मापियरो णिवत्ते एगारसमे दिवसे संपत्ते वारसाहे इमं एयारूवं णामधेज्जं करेहिति' ते मानी पात्तना गिया२ ११ पिसे। વીતતાં બારમે દિવસે તેના માતા – પિતા તેનું નામ એવું પાડશે “૩ णं पियमेणे णसए' ५ अमारी पुत्र प्रयसेन नस४' मा नाम-पानी થા” . પૂર્વભવમાં ના તને સાથે કરેલા કષરૂપ કર્મોનું આ ફળ થશે, એમ સમજી सयु 'नए णं . से पियसेणे णपुंसए उम्मुक्कवालभावे जोवणगमणुपत्ते' ते ५ मे, ·५१५ मे मे ---मय-या पू. ४शन यौवन अवस्थाने प्राप्त थशे. 'शिपायपरिणयमित्त भो ते पातानी युवा१२थाने ngal थी. 'रूवेण य जांगणेण य लागेण य उक्किठे उक्किट्ठसरीरे भविस्सइ ' ३५, योवन
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy