SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु० १,अ० २, उज्ज्ञितकवर्णनम् २७३ . 'मनो यस्य स तथा, 'तल्लेस्से' : तल्लेश्य:-तद्गताऽशुभात्मपरिणामविशेषत्रान् , 'तदज्झवलाणे' तदध्यवसानः-तस्यां तद्विषयकम् अध्यवसानं-चिन्तनं यस्य स तथा, 'तदट्ठोवउत्ते' तदर्थोपयुक्तः-तदथै तत्माप्तये-उपयुक्तः-उपयोगवान् , 'तयप्पियकरणे तदर्पितकरणः-तस्यामेवार्पितानि-करणानि इन्द्रियाणि येन स तथा, तब्भावणाभाविए' तद्भावनाभावितः-तद्भावनया-कामध्वजाचिन्तयामावितःवासितो यः स तथा, 'कामज्झयाए गणियाए' कामध्वजाया गणिकाया 'वहूणि' बहूनि 'अंतराणि य' अन्तराणि च अंवसरान्-'कदा राजाऽस्या गृहानिःसरिष्यतीति भावः । छिदाणि य' छिद्राणि च-राजपुरुषनिर्गमनरूपाणि 'राजपुरुषाअपि इतः कदा निःसरिष्यन्तीति भावः । विवराणि य' अन्यजनाभावेन तत्र निःशङ्कगमनयोग्यावसान पडिजागरमाणे २' प्रतिजाग्रत् २- गवेषयन् २ 'विहरइ' विहरति-कामध्वजाया गृहोपान्ते इतस्ततो भ्राम्यतीत्ययः ।। मू० १९ ॥ तम्मणे तल्लेस्से तदज्झवसाणे तदवोवउत्ते तयपियकरणे तब्भावणाभाविए' केवल कामध्वजा में ही इसका लन लवलीन रहा, उसी में इसकी आत्मा की दुश्चित्तवृत्तिरूपी परिणति जाग्रत रही, उसी एक की रटन चित्त में जमकर बैठी२ इलें सताती रही, उसी में इसकी समस्त इन्द्रियों का व्यापार अर्पित रहा और कामवजा की चिन्ता से ही यह सदा वासित भी बन रहा। तथा 'कामज्झयाए गणियाए' उस कामध्वजा वेश्या से मिलने के लिये 'वहूणि अंतराणि य' अनेक अवसरों की- 'राजा इसके यहां से कब निकले और मैं कब इसके पास जाऊँ' इस प्रकार के समय की 'छिवाणि य' छिद्रों की- 'राजपुरुष भी यहां से कब हटें और मैं कब उस से मिलूं' इस प्रकार के अवसर की, तथा विचराणिय विवरोंकी-अन्यजनों के अभाव से उसके पास निःशंकरूप तन्मणे तल्लेसे तदज्झवसाणे तदट्ठोवउत्ते तयपियकरणे तब्भावणाभाविए' કેવલ કામવામાં જ તેનું મન લવલીન રહ્યું તેનામાં જ તેના આત્માની દુશ્ચિત્તવૃત્તિરૂપી પરિણતિ જાગ્રત રહી, તે એક જ રટણ તેનાં મનમાં સર્વદા સ્થિર રહ્યું, તેનામાંજ. તે દારકની તમામ ઈન્દ્રિોને વ્યાપાર અર્પિત રહ્યો, અને તેની ચિન્તામાંજ તે સદા नमन डेतो. तथा 'कामज्झयाए गणियाए' ते ३० वश्याने मावा भाट वहांण अंतराणि य' गन: अवसरी (1) नी- २ तेनी पासेथी या नीणे भने या तना पासे (वेश्या पासे) मारनी तनी छिदाणि य' છિદ્રોની-“રાજપુરુષ પણ કયારે ત્યાંથી જાય અને હું કયારે તેને મળું” આ પ્રકારના यसनी, तयां विवरांणीय मान्य माणसाना समाथी तनी नि:श
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy