SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ वि. टीका, श्रु० १, अ० २, उज्झितकपूर्वभवगोत्रास कूटग्राहवर्णनम् .. २६१ ब्रुड ने नेत्यर्थः, 'णिबुड्डभंडसारे' निमग्नभाण्डसारः निमग्नानि जलान्तर्गतानि भाण्डानि-पण्यानि तान्येव साराणि धनानि यस्य स तथा, 'अत्ताणे' अत्राणः 'असरणे' अशरणः 'कालधम्मुणा संजुत्ते कालधर्मेण संयुक्ता मरणं प्राप्तवानित्यर्थः। ___'तए थे' ततः खलु तं 'विजयमिनं सत्थवाह' विजयमित्रसार्थवाहं 'जे जहा वहवे' ये यथा बहवः, 'ईसर-तलवर-माडंविय-कोडविय-इन्भ-सेटि-सेणाबइ-सत्थवाहा' ईश्वर-तलवर-माडम्बिक-कौटुम्बिके-भ्य-श्रेष्ठि-सेनापति-सार्थवाहाः 'लवणसमुद्दे' लवणसमुद्रे 'पोयविवत्तीए' पोतविपत्त्या पोतस्य विपत्तिानाशः पोतविपत्तिस्तया 'निव्वुड्डभंडसारं निमग्नभाण्डसारं-निमग्नानि समुद्रान्तगैतानि भाण्डानि-विक्रयणीयानि साराणि धनानि यस्य स निमग्नभाण्डसारस्तम् , 'कालधम्मुणा संजुत्तं' कालधर्मेण संयुक्तं-मृतं 'सुणेति' शृण्वन्ति, 'ते'. ते ईश्वरादयः 'तहा' तथा साक्षिरहितं 'हत्थणिक्खेवं हस्तनिक्षेपं हस्ते निक्षेपो यस्य तत् तथा तत् , हस्तनिक्षिप्तं धमित्यर्थः, 'बाहिरभंडसारं च' वाह्यभाण्डगया । इस प्रकार समस्त वस्तूसार के जलमें मग्न हो जाने पर यह भी अरक्षित एवं अशरण दशामें वहीं पर डूब कर मर गया। 'तए णं तं विजयमित्तं सत्यवाहं जे जहा बहवे ईसर-तलवर-माडंबिय-कोडंबियइन्भ-सेहि-सेणावइ-सत्थवाहा लवणसमुद्दे पोयविवत्तीए निव्वुडुभंडसारं कालधम्मुणा संजुत्तं सुर्णति' कुछ समय बाद जब समस्त मांडसार के साथ लवणसमुद्र में विजयमित्र की नौका के डूब जाने का और साथ में स्वयं उसके भी. डूब कर मर जानेका समाचार ईश्वर, तलवर, माडम्बिक, कोटुम्बिक, श्रेष्ठी, सेनापति और सार्थवाहोंने सुना ते तहा हत्थणिक्खे च बाहिरभंडसारं च गहाय एगंतं अवकमंति' तो वे ईश्वर तलवर आदि कि जिनके पास सार्थवाह का हस्तनिक्षेप-साक्षिरहित-दूसरों की ભરેલી તમામ વસ્તુઓ પાણીમાં ડુબી જતાં તે પણ અત્રણ અને અશરણ દશામાં मावी तi त्यो मान भ२५ पाभ्यो. 'तए णं तं विजयमित्तं सत्थवाहं जे जहा बहवे ईसर-तलवर-माडंबिय-कोडुंबिय-इब्भ-सेट्ठि-सेणावइ-सत्थवाहा लवणसमुदं पोयविवत्तीए निव्वुड्डभंडसारं कालधम्मुणा संजुत्तं सुणेति' ea४ समय ગયા પછી લવણ સમુદ્રમાં સકળ ભાંડસાર (મૂળ ધન) સહિત વિજયમિત્રના વહાણના ડુબવાના સમાચાર અને તેની સાથે તે વિજયમિત્રના મરણના સમાચાર પણ જ્યારે ઈશ્વર, તલવર, માડમ્બિક, કોટમ્બિક, શેઠ, સેનાપતિ અને સાર્થવાહએ સાંભળ્યા त तहा हत्थणिक्खेवं च वाहिरभंडसारं च गहाय एगंतं अवक्कमंति' ત્યારે તરત જ તે ઈશ્વર, તલવર આદિ સૌ કે જેમની પાસે સાર્થવાહના હસ્તનિક્ષેપ
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy