SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ वि. टीका, श्रु० १, अ० २ उज्झितकपूर्वभवगोत्रासकूटग्राहवर्णनम् २३३ तए णं से भीमकूडग्गाहे उप्पलं भारियं एवं वयासीमा णं तुमं देवाणुप्पिया! ओहय० झियाहि, अहं णं तं तहा करिस्सामि जहा णं तव दोहलस्स संपत्ती भविस्सइ, ताहि इटाहि कंताहिं जाव समासासेइ ॥ सू० ८ ॥ टीका ... 'इमं च णं इत्यादि । 'इमं च णं' इतश्च खलु 'भीमे. कूडग्गाहे' भीमः कूटग्राहो 'जेणे। उप्पला कूडागाहिणी' यत्रैव उत्पला नाम्नी कूटयाहिणी भार्या 'तेणेव उवागच्छइ तत्रोपागच्छति, 'उवागच्छित्ता' उपागत्य उत्पलां कूटग्राहिणी भार्याम् 'ओहय जा अपहत-यावत् ,--यावच्छन्देन आहयमणसंकप्पं करयलपल्हत्यमुहि भूमिग यदिट्ठियं अज्झाणो जायं' इति सङ्ग्रहः । अपहतमनःसंकल्पाम्--अपहतो विनष्टः मनःसंकल्पोमानसिको विचारो यस्याः सा तथा ताम् , करतलपर्यस्तमुखीं-करतले पर्यस्त निक्षिप्त--निहितं मुखं यया सा तथा ताम् , भूमिगतष्टिकाम्-अधोदृष्टिकाम् आतध्यानोपगताम् ; 'पासइ' पश्यति, पासित्ता एवं व्यासी' दृष्ट्वा एवमवादी-त्-'किण्णं तुमं देवाणुप्पिया!' किकस्मात् खलु त्वं हे देवानुपिये ! 'ओहय जाब झियासि' अपहतमनःसंकल्पा यावद् ध्यायसि । 'तए ण सा उप्पला भारिया भीमकडग्गा एवं बयासी' 'इमं च णं' इत्यादि। 'इमं च णं' अब एक समय की बात है कि, यह 'भीमे कूडग्गाहे' भील कूटग्राह 'जेणेव उप्पला कूडग्गाहिणी' जहां वह उत्पला कूटग्राहिणी थी 'तेणेत्र उबागच्छइ' वहां आये 'उवागच्छित्ता ओहय जाव पासइ' आकर उसने उसे आतध्यान में तन्मय देखा। 'पासित्ता एवं वयासी' देख कर फिर इस प्रकार बोला किण्णं तुमं देवाणुप्पिया ! ओहय जात्र झियासि' हे देवानुप्रिये ! तुम क्यों चिन्तामग्न बन कर आतध्यान कर रही हो ? क्या कारण है ? । 'तए णं सा उप्पला भारियां 'भीम 'इमं च णं' त्याह इमं च णं 'वे मे समयनी वात छ ' भीमे कडग्गाहे। भीम टूट जेणेव उप्पला कूडग्गाहिणी' यi ते sual टूट पाहिली ती, । तेणेव उवागच्छइ ' त्यां माव्यो, ' 'उवागच्छित्ता ओहय जाव पासइ ' सावी तणे ते पक्षाने मात ध्यानमां तन्मय ने, 'पासित्ता एवं वयासी बन ते मोल्यो- 'किण्णं तुमं देवाणुप्पिया ! ओहयं जाव झियायसि '. દેવાનુપ્રિયે તમે શા માટે ચિંતાતુર થઈને આર્તધ્યાન કરી રહ્યા છે? શું કારણ છે? 'तए णं सा उप्पला भारिया भीमकूडग्गाई एवं वयासी' मा प्रमाणे ..
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy