SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ २१८ ___ . . . विपाकश्रुते दुञ्चिण्णाणं दुप्पडिकंताणं असुभाणं पावाणं कडाणं कम्माणं पावगं फलदित्तिविसेसं पच्चणुभवमाणे विहरइ, न मे दिहा गरगा वा जेरइया वा, पञ्चक्खं खलु अयं पुरिसे णरयपडिरूवियं' छाया-'पुरा पुराणानां दुश्चीर्णानां दुप्पतिक्रान्तानाम् अशुभानां पापानां कृतानां कर्मणां पापकं फलवृत्तिविशेषं प्रत्यनुभवन विहरति, न मे दृष्टा नरका वा नरयिका वा, प्रत्यक्षं खलु अयं पुरुषो नरकप्रतिरूपिकाम् , इति । पुरा पूर्वकाले पुराणानां--पूर्वभवसम्बन्धिनां दुश्चीर्णानां दुश्चरिताना, दुष्प्रतिक्रान्तानाम् अकृतप्रायश्चित्तानाम्-अनिवर्तितविपाकानामित्यर्थः अशुभानाम् असुख हेतूनाम्, पापानां-दुष्टस्वभावानां कृतानां कर्मणां-ज्ञानावरणीयादीनाम्, पापकं फलत्तिविशेष प्रस्तुभवन् विहरति । न मे मया दृष्टाः नरका वा नैरयिका बा, प्रत्यक्ष प्रत्यक्षदृष्टः खलु अयं पुरुषः 'गरयपडिरूवियं' नरकप्रतिरूपिकांनरव तुल्यां वेदनां 'एइ वेद यति अनुभवति । 'त्ति कटु' इति कृत्वा इति मनसि निधाय, 'वाणियग्गागे णयरे' वाणिजग्रामे नगरे 'उच्चणीयमज्झिमकुलेमु' उच्चनीच मध्यमकुले पु 'जाब अडमाणे' यावत् अटन्-विचरन्, 'अहापज्जतं' यथा पर्याप्तम्-स्वमर्यादाऽनुसारेण यथा पर्याप्त परिपूर्ण भवेत्तथा 'समुदाणं' समुदानम् अने प्रगृहेभ्यः स्वल्पं स्वल्पं याच्यमानभिक्षासमूह 'गिण्हइ' गृह्णाति, 'गिहित्ता' गृहीत्वा वाणियग्गामस्स णयरस्स' वाणिजग्रामस्य नगरस्य दुष्प्रतिक्रान्त-प्रायश्चित्त जिनका नहीं किया गया-ऐसे दुःखके हेतु, अपने किये हुए अशुभ कर्मा-ज्ञानावरणीयादिकों का पापमय फलको भोग रहा है, न मैने नरक को देखा और नारकी को, किन्तु यह साक्षात् नरक जैसी वेदना भोग रहा है । इस में. कारण इसके पूर्वकाल में संचित अशुभतम कर्म है । 'ति कटटु वाणियग्गामे णयरे उच्चनीचमज्झिमकुलेमु जान अडमाणे अहापज्जत्तं समुयाणं गिण्हइ' इस प्रकार विचार कर उन्होंने उस वाणिजग्राम नगर में उच्च, नीच एवं मध्यम कुलों के घरों से यथापर्याप्त समुदानी भिक्षा ली। फिर वे 'गिण्हित्ता પ્રાયશ્ચિત્ત જેનું કર્યું નથી એવા દુઃખના હેતુરૂપ પત કરેલાં અશુભ-જ્ઞાનાવરણીય આદિ કર્મોના પાપમય ફાને ભેગવી રહ્યો છે. મેં નરકને જોયું નથી, તેમજ નારકી ને પણ જોયા નથી, પરંતુ આ સાક્ષાત નરક જેવી વેદના ભોગવી રહ્યો છે. તેનું કારણ तथे पूर्व सभा संयय ४३०i मशुलतम ४ . 'त्ति कटु वाणियग्गामे णयरे उच्च-नीच-मज्ज्ञिम-कुलाई जाव अडमाणे अहापज्जत्तं समुयाणं गिण्हइ' આ પ્રમાણે વિચાર કરીને ગૌતમ સ્વામીએ તે વાણિજગ્રામ નગરમાં ઉચ્ચ, નીચ અને मध्यम शुजामाथी यथापा-४३२पूरती समुहानी मिक्षा दीधी, 'गिण्डित्ता वाणिय
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy