SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ ॥ अथ द्वितीयमध्ययनम् ॥ . . श्रीजम्बूस्वामी दुःखविपाकश्रुतस्कन्धस्य प्रथमाध्ययनगतं संपूर्णमर्थ श्रुत्वा द्वितीयाध्ययनार्थ श्रोतुमुत्कण्ठितः सन् श्रीसुधर्मस्वामिनं पृच्छति''जइ णं भंते !' इत्यादि । . ॥ मूलम् ॥ . जइ णं भंते ! समणेणं जाव संपत्तेणं दुहाविवागाणं पढमस्स अज्झयणस्स अयमटे पण्णत्ते, दोच्चस्स णं भंते ! अज्झयणस्सदुहविवागाणं समणेणं जाव संपत्तेणं के अटे पण्णत्ते? तए णं से सुहम्मे अणगारे जंबू-अणगारं एवं वयासी-एवं खल्लु जंबू ! तेणं कालेणं तेणं समएणं वाणियग्गामे णामं णयरे होत्था, रिथिमियसमिद्धे, तस्स णं वाणियग्गामस्स उत्तरपुरस्थिमे दिसीभाए दुइपलासे णामं उजाणे होत्था, तत्थ णं दुइपलासे सुहम्मस्स जक्खस्स जक्खाययणे होत्था, वण्णओ ॥ सू०१॥. टीका . . . 'जइ णं भंते !' यदि खलु हे भदन्त ! हे भगवन् ! 'समणेणं जाव संपत्तेणं' श्रमणेन यावत्संप्राप्तेन, अत्र 'यावत्' पदेन-श्रमणेन भगवता द्वितीय अध्ययन श्री जंबूस्वामी, दुखविपाक-श्रुतस्कंध के प्रथम अध्ययन के अन्तर्गत संपूर्ण अर्थ का अवधारण कर द्वितीय अध्ययन को सुनने के लिये उत्कंठित होते हुए श्री सुधर्मास्वामी से पूछते हैं- 'जइ णं भंते !' इत्यादि । 'भंते' हे भदन्त ! 'जइणं' यदि 'समणेणं जाव संपत्तेणं' श्रमण દ્વિતીય અધ્યયન શ્રીજબૂસ્વામી, દુઃખવિપાક કુતસ્કંધના પ્રથમ અધ્યયનમાં આવેલા સપૂર્ણ અર્થ સાંભળીને, બીજા અધ્યયનને સાંભળવાની ઉત્કંઠાથી શ્રી સુધર્મા સ્વામીને પૂછે છેजाणं भंते !' त्याहि.
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy