SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका श्रु० १, अ० १, मृगापुत्रस्यानागतभववर्णनम् १७५ पूत्पत्स्यते । तत उद्वृत्य स खलु 'इत्थी' स्त्री भविष्यति । तत्रापि कालं कृत्वा 'छट्टीए' षष्ठ्यां पृथिव्यां नैरयिकेषूत्पत्स्यते । तत उद्घृत्य स खलु 'मणुओ' मनुजः = मनुष्यो भविष्यति, तत्रापि कालं कृत्वा 'अहेसत्तमाए' अधःसप्तम्यां पृथिव्यां नैरयिकेषु नैरयिकतयोत्पत्स्यते । 'तओ अणंतरं' ततोऽनन्तरम् 'उच्चट्टित्ता' उद्धृत्य = अधः सप्तम्याः पृथिव्या निर्गत्येत्यर्थः, 'से' स मृगापुत्रदारकजीवः, 'जाई इमाई' यानि इमानि 'जलयर - पंचिंदिय-तिरिक्खजोगियाणं मच्छ कच्छभ-गाह - सगर- सुंसुसारादीर्ण' जलचरपश्चेन्द्रियतिर्यग्योनिकानां मत्स्य कच्छपग्राहमकरसुंसुमारादीनां 'अद्धतेरसजाइकुलकोडिजोणिपमुहसयसहस्साई' अर्धत्रयोदशजातिकुलकोटियोनिममुखशतसहस्त्राणि - जातौ = पञ्चेन्द्रियजातौ कुलकोटीनां योनिममुखाणि = योनिद्वारकाणि तेषां यानि शतसहस्राणि लक्षाणि तानि, अर्धत्रयोदश च तानि जातिकुलकोटीयोनिप्रमुखशतसहस्राणि च - अर्द्धत्रयोदशजातिकुलकुकोटियो निप्रमुखशतसहस्राणि - पञ्चेन्द्रियजातौ सार्धद्वादशलक्षकुलकोटी : प्राप्स्यति । 'तत्थ णं' तत्र खलु से मर कर स्त्रीपर्याय में, वहां से पश्चात् मर कर बाईस सागर की उत्कृष्ट स्थितियुक्त छठवें नरकमें, वहां से निकलकर मनुष्य पर्याय में, और अन्त में वहां से भी मर कर तेतीस (३३) सागर की उत्कृष्ट स्थितिवाले सातवें नरक में उत्पन्न होगा । 'तओ अनंतरं उबहित्ता से जाई इमाई जलयरपंचिंदियतिरिक्खजोणियाणं मच्छ-कच्छभगाह - मगर - सुंसुमारादीणं अद्धतेरसजाइकुलकोडिजोणिप मुहसय सहस्सा हूं' पश्चात् वहां से निकल कर वह मृगापुत्र का जीव पंचेन्द्रिय-तियैचों के भेदस्वरूप जलचर - मत्स्य, कच्छप, ग्राह मगर और सुंसुमार आदि तिर्यचगति - नामकर्मविशिष्ट तिर्यश्च जीवों की पञ्चेन्द्रियजातिमें - जो साढ़े बारह (१२||) लाख कुलकोटि हैं उनमें उत्पन्न होगा । સ્થિતિવાળા પાંચમા નરકમાં, ત્યાંની સ્થિતિ પૂરી કરીને સ્ત્રીપર્યાયમાં, ત્યાંથી મરણ પામીને खावीस (२२) सागरीषभनी उत्सृष्ट-स्थिति-वाजा छट्टा नरम्भां त्यांथी नीडजीने मनुष्य પર્યાયમાં અને અન્તમાં ત્યાંથી મરણ પામીને તેત્રીસ (૩૩) સાગરાપમની ઉત્કૃષ્ટस्थितिवाणा सातमा नरम्भां उत्पन्न थशे. 'तओ अनंतरं उन्बट्टित्ता से जाई इमाई जलयरपंचिंदियतिरिक्खजोणियाणं सच्छ- कच्छभ - गाह-- मगर -- मुंखुमारादीणं अद्धतेरसजाइकुलकोडिजोणिपमुहसयसहस्साई ' पछी त्यांथी नीटुजीने ते भृगापुत्रा लव पंथेन्द्रिय तिर्यथना भेट स्व३ सयर, भरछ, अयमो, ग्राहु, भगर भने સુસુમાર અદિતિ ચગતિનામક વિશિષ્ટ તિર્યંચ જીવાની પંચેન્દ્રિયજાતિમાં કે
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy