SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ _ विपाकश्रुतें % 3D १६४ कम्पमानहृदयेत्यर्थः, 'संजायभया' सनातभया भयजनितकम्पेन प्रचलितगात्रा, 'अम्मधाई' अम्बाधात्री 'सदावेइ' शब्दयति आह्वयति, 'सदायित्ता' शब्दयित्वा "एवं बयासी' एनमवादीद-'गच्छ णं देवाणुप्पिया ! तुमं एवं दारगं एगंते' गच्छ खलु हे देवानुप्रिये ! त्वमेतं दारकमेकान्ते-निर्जने, 'उक्कुरुडियाए' 'उत्कुरुटिकायाम् कचवरनिक्षेपस्थाने 'उज्झाहि उज्झ उत्सृज-क्षिपेत्यर्थः । 'तए णं सा' ततः खलु सा 'अम्मधाई' अम्बाधात्री 'मियादेवीए' मृगादेव्याः 'तहत्ति' तथाऽस्तु-इत्युक्त्या 'एयम8' एतमर्थ 'पडिसुणेई' प्रतिशृणोति स्वीकरोति, 'पडिझुणित्ता जेणेव विजए खत्तिए, तेणेव उवागच्छइ, उवागच्छित्ता' प्रतिश्रुत्य यत्रैव विजयः क्षत्रियः, तत्रयोपागच्छति, उपागत्य 'करयलपरिग्गहियं सिरसावत्तं भत्थए अंजलिं कट्ट एवं वयासी' करतलपरिगृहीतं शिरआवर्त मस्तकेऽञ्जलिं कृत्वा एवमवादी-एवं खलु सामी !' एवं खलु हे स्वामिन् ! बुलाकर 'एवं वयासो' उसने ऐसा कहा कि-'देवाणुप्पिया! गच्छ णं तुम' हे देवानुप्रिये ! तुम शीघ्र जाओ, और 'एयं दारगं एगते उक्कुरुडियाए' इस बालक को ले जाकर किसी एकान्त स्थान में उकुरडीकचरे के पुंजमें 'उज्झाहि डाल आओ। 'तए णं सा अम्मधाई' मृगादेवी के इस प्रकार के कहे हए वचनों को सुनकर बह धायमाता 'तहत्ति' 'तथास्तु' ऐसा कहकर, 'मियादेवीए एयम पडिसुणेइ गादेवी के कथित अभिप्राय को स्वीकृत किया, 'पडिसुणित्ता' स्वीकृत कर 'जेणेव विजए खत्तिए तेणेव उवागच्छइ वह फिर जहां पर विजय क्षत्रिय थे वहां पर आई, 'उवागच्छित्ता करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कटु एवं बयासी' आकर उसने दोनों हाथ जोड मस्तक पर सोलापी, 'सदायित्ता' नावाने 'एवं वयासी' तेने या प्रमाणे यु:- देवाणुप्पिया गच्छ णं तुमं' वातुप्रिये! तमे ही ती, गने. 'एयं दारगं एगते उक्कुरुडियाए' मा ४ने ६४४ने 18 ५। मेन्त स्थानमा ४२७॥ है याना साना उज्झाहिनी मा. 'तए गं सा अम्मधाई' भृमीचीन मा ४२i का पता न. थायभाता तहत्ति' तथास्तु (भे घात प्रमाणे शीश) - प्रमाणे महीने, “मियादेवीए एयमढे पटिशुणेइ' भृगवान सा गलिपायने २२ ४ो, “पडिमुणित्ता' वी४.२ ४शन 'जेणेव विजए बत्तिए तेणेव उसागच्छड ते पछी या विय क्षत्रिय ता त्यi मावी "उवागच्छित्ता करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कटटु एवं वयासी' આવીને તેણે બન્ને હાથ જોડી માથા પર અંજલી કરીને આ પ્રમાણે નિવેદન કર્યું –
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy