SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ 15130 वि. टीकाश्रु० १ अ6 एकोदिरा. मृत्वा नारकायुरुपभुज्य म.गर्भेसमागमनम्. १५१ . .... ॥ मलमा तए णं तीसे मियादेवीए सरीरे वेयणा पाउन्भूया, उज्जला जाव जलंता। जप्पभिई च णं मियापुत्ते दारए मियादेवीए कुच्छिसि गब्भत्ताए उववन्ने तप्पभियं च णं मियादेवी विजयस्स खत्तियस्स अणिटा अकंता अप्पिया अमगुण्णा अमणामा यावि होत्था। तए णं तीसे मियादेवीए अण्णया कयाइं पुवरत्तावरत्तकालसमयंसि कुटुंबजागरियं जागरमाणीए इमे अज्झथिए जाव समुप्पजित्था-एवं खलु अहं विजयस्स खत्तियस्स पुर्वि इहा कंता धिज्जा वेसासिया अणुमया आसी, जप्पभिई च णं मम इमे गन्भे कुञ्छिसि गब्भत्ताए उववन्ने, तप्पभिई च णं विजयस्स खत्तियस्स अहं अणिट्टा जाव अमणामा जाया यावि होत्था, नेच्छइ णं विजए खत्तिए मम नामं वा गोत्तं वा गिण्हित्तए, किमंग ! पुण दंसणं वा परिभोगं वा, तं सेयं खलु मम एयं गभं बहुहिं साडणाहि य पाडणाहि य गालणाहि य मारणाहि य साडित्तए वा ४, एवं संपेहेइ, संपेहित्ता बहृणि खाणि य कडुयाणि य तूवराणि य गब्भसाडणाणि य खायमाणी य, पीयमाणी य, इच्छइ तं गब्भं साडित्तए वा ४, नो चेव णं से गब्भे सडइ वा ४। तए णं सा मियादेवी जाहे नो संचाएइ तं गम्भं साडित्तए वा ४, ताहे संता तंता परिसे निकल कर इस मृगाग्राम नगर में विजय क्षत्रिय राजा के यहां मृगादेवी की कुक्षि में पुत्ररूपसे उत्पन्न हुआ ॥ सू० १८॥ નીકળીને, આ મૃગાગ્રામ નગરમાં વિજય ક્ષત્રિય રાજાને ત્યાં મૃગાદેવીની કુક્ષિમાંકુખમાં પુત્રરૂપે ઉત્પન્ન થયે–ગર્ભમાં આ (સૂ૦ ૧૮)
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy