SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ १३६ विपाकश्रुते वद्धमाणे खेडे' विजयवर्धमाने खेटे 'सिंघाडग-तिय- चउक्क-चच्चर-महापह-पहेसु' शृङ्गाटक- त्रिक-चतुष्क- चत्वर-महापथ-पथेषु शृङ्गाटकं = त्रिकोणमार्गः, त्रिकं = त्रिपथम् - यत्र त्रयो मार्गा मिलिताः सन्ति तत् स्थानम् चतुष्कं चतुष्पथं यत्र चत्वारो मार्गा मिलितास्तत् स्थानम्, चत्वरम्=अनेकमार्गसंगमस्थानम्, महापथः=राजमार्गः, पन्थाः = मार्गः, एषां द्वन्द्वः, तेषु शृङ्गाटकादिषु जनसमूहस्थानेषु 'महयार' महता २ 'सदेणं' शब्देन नादेन 'उग्घोसेमाणा२' उद्घोषयन्तः २ ‘एवं वदह' एवं वदत–‘एवं खलु देवाणुप्पिया !! एवं खलु हे देवानुप्रियाः ! 'एक्काइरहकूडस्स सरीरगंसि एकादिराष्ट्रकूटस्य शरीरे 'सोलस' षोडश 'रोगायंका' रोगातङ्काः 'पाउन्भूया' प्रादुर्भूताः, 'तं जहा' तद् यथा - 'सासे १ कासे २ जरे ३ जाव. कोठे १६' श्वासः १, कासः २, ज्वरः ३, यावत्कुष्ठः १६, 'तं' तत् = तस्मात् 'जो णं इच्छ देवाणुप्पिया !' यः खलु इच्छति हे देवानु-प्रियाः ! 'विज्जो वा' वैद्यो वा, 'विजपुतो वा' वैद्यपुत्रो वा 'जाणओ वा और 'विजयवद्धमाणे खेडे सिंघाडग-तिय- चरक्क चच्चर- महापह पहेसु ' विजयवर्द्धमान खेट के श्रृंगाटक-तीन कोने वाले मार्गमें, त्रिक- त्रिपथ-तीन मार्ग जहां मिलते हों वहां, चतुष्क-चतुष्पथ-चार रास्ते जहां मिलते हों वहां, चत्वर - बहुत रास्ते जहां मिलते हों वहां, महापथ-राजमार्ग " और पथ - सामान्य मार्ग में 'महया २ ' जोर २ की 'सणं' आवाज से ' उग्घोसेमाणा २ एवं वदह' बार बार घोषणा कर यह कहो कि, ' एवं खलु देवाणुप्पिया !' हे देवानुप्रियो ! ' एक्काइरहकूडस्स सरीरगंसि सोलस रोगातका पाउन्भूया : एकादि राष्ट्रकूट राजाके शरीर में सास, कास आदि सोलह रोग एक साथ उत्पन्न हुए हैं, 'तं' सो 'जो णं' जो कोई व्यक्ति चाहे वह 'विज्जो वा दिज्जपुत्तो वा जाणओ वा जाणयदेवाप्पिया !' हे हेवानुप्रिय ! तमे लो, भने 'विजयवद्धमाणे खेडे सिंघाडग तिय चउक्क-चचर-महापह-पहेतु विन्त्र्यवर्द्धमान भेटना शृंगारस-त्र શૃંગાટક–ત્રણ ખુણા वाणा भार्गभां, त्रिः- त्रियध- त्रष्णु भार्ग ल्यां भणे हे त्यां, यतुष्-यतुष्यथ-यारરસ્તા જ્યાં મળે છે ત્યાં, ચત્વર-ઘણુા રસ્તા જ્યાં મળતા હેય ત્યાં, મહાથ-રાજમામાં भ्भने यथ-सामान्य भार्गभां ' महयार ! २-२ ' सदेणं' अवास्था' उग्घोसे-माणा२ एवं वदह' वारंवार घोषणा उरी सेभ हो - ' एवं खलु देवाणुप्पिया !' डे डेवानुप्रियो ! ' एक्काइरट्ठकूडस्स: सरीरगंसि सोलस रोगातंका पाउन्भूया એકાદિ રાષ્ટ્રકૂટ રાજાના શરીરમાં શ્વાસ, કાસ આદિ સાળ- રાગ એકસાથે ઉત્પન્ન थया है, 'तं ' ते 'जो णं' ले विज्जो वा विज्जपुत्तो 9 " भालुस गमे ते •
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy