SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ विपाश्रुते णं एकाई रट्रकूडे विपुलं अत्थसंपयं णं दलयइ । दोचंपि तचंपि उन्घोतेह, उग्घोसित्ता एयमाणत्तियं पञ्चप्पिणह । तए णं ते कोडेवियपुरिसा जाब पचप्पिणंति ॥ सू० १६ ॥ 'तए णं तस्स इत्यादि। 'तए णं तस्स ततः खलु तस्य 'एकाइयस एकादिकस्य एकादिनामकस्य 'रखडस्स राष्ट्रकूटस्य 'अ-गया कयाई . अन्यदा कदाचित् कस्मिश्चिदन्यस्मिन् समचे 'सरीरगंसि शरीरे 'जमगसमगमेव युगपदेव-एकस्मिन्नेव समये, योरपाणातिपातादिकर्मफलोदयवशात् षोडश रोगातड्डा उत्पन्ना इत्याद-'सोलस' इत्यादि । 'सोल्स रोगातका पाऊन्भूया' पोडश रांगातङ्का:-रोगाथातङ्कावेति इन्द्रः, तत्र रोगा दाइज्वरादयः, आतङ्काः शलादयः, यद्वा-रोगाश्च ते आता रोगातङ्काः-रोगा-व्याधयस्त एव आतङ्काः-तीनकटकारिणः, प्रादुर्भूतान्समुत्पन्नाः । 'तं जहाँ तद्यथा 'तए णं तस्स' इत्यादि। 'तए णं कुछ कालके पश्चात् 'तस्स एकाइयस्त रहस्स' उस एकादि नामक राष्ट्रकूटके 'सरीरगंसि' शरीर में 'अष्णया कयाई' कोई एक समय 'जमगलमगमेव एक ही साथ 'सोलस रोगायंका सोलह रोग और आतङ्क दाहज्वर आदि रोग और शूल वगैरह आतंक, अथवा तीन कष्टकारक होने से रोगरूप आतंक 'पाउन्भूया' उत्पन्न हुए, 'तं जहा वे ये हैं-'सासे १, कासे २, जरे ३, दाई ४, इच्छिमृले ५, भगंदरे ६. अरिसा ७, अजीरए ८. दिहि ९-मुद्धमले १०, अरोयए ११, अच्छिवेयणा १२, कप्णवेयणा १३. कंडू १४,--उदरे १५० "तए णं तस्स" त्यादि. 'तए णं' 21 m वीत्या पछी 'तस्स एक्काइयस्स रहकूडस्स' से नाम राष्ट्रकूटना 'सरीरगंसि' शीरभा 'अणया कयाई' समये 'जमगसमगमेव' मीनाथे 'सोलस रोगातंका ग भने आतદાહ-જવર આદિ રેગ અને ફૂલ વગેરે આંતક, અથવા તીવ્ર ક્ટકારક હોવાથી ५३५ भात, 'पाउन्भूया उत्पन्न थया, 'जहा ते वी शते है :१-सासे, कासे, जिरे, ४दाहे, ५कुच्छिमृले, ६-भंगदरे, ७-अरिसा८-अजीरए, ९-दिहठि-१०- मुम्छे, ११ अरोयए. .१२-अच्छिवेयणा, १३. - ५, १४-कंह, १५-उदरे, १६-कोटे ॥ १-वाम- दार, २- -
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy