SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ - .. . . . . . विपाकते जिज्ञासितः, 'मणोगए' मनोगता मनस्यवस्थितः, 'संकप्पे' संकल्पः विचारः, 'समुप्पज्जित्या' समुदपद्यत-संजात:-'अहो ! णं इमे दारए पुरा जाब विहरई' अहो ! खलु अयं दारकः पुरा यावद् विहरति, अत्र यावच्छब्दात् 'पुराणानांपुरातनानां पूर्वभवसम्बन्धिनामित्यर्थः, दुश्चीर्णानां दुश्चरितानां, दुष्पतिक्रान्तानाम् अशुभानां पापानां कृतानां कर्मणां पापकं फलवृत्तिविशेष प्रत्यनुभवन्'इति योज्यम् । मृगापुत्रस्य दारकस्य यथादृष्टं वृत्तं भगवतः पुरतोऽभिधाय गौतमः पृच्छति- 'से णं भंते !' इत्यादि । 'भंते' हे भदन्त ! हे भगवन् ! 'से णं पुरिसे' स खलु पुरुषः 'पुवभवे पूर्वभवे पूर्वजन्मनि 'के आसी' क आसीत् ?, 'किंणामए वा किनामको वा, "किंगोत्तए वा' किंगोत्रको वा, 'कयरंसि गामंसि वा णयरंसि वा कस्मिन् ग्रामे वा नगरे वा, 'किं वा दचा किं वा कुपात्रे दानं दत्त्वा, "किं वा भोचा' किं वा भुक्त्वा मद्यमांसादिकं, 'किं वा समायउत्पन्न हुआ कि, 'अहो! णं इमे दारए पुरा जाब विहरह इसकी इस परिस्थिति का कारण इसके द्वारा पूर्वसव में अशुभतम भावों से अर्जित अशुभतम ज्ञानावरणीयादि कर्मों का निकाचित बंध है। इन अशुभतम कर्मों की, कि जो इसे सदा पाप प्रकृतियों के ही बंध कराने वाले हुए हैं, इसने कभी भी आलोचना आदि से शुद्धि . नहीं की। इस प्रकार गौतमस्वामी मृगापुत्र के वृत्तान्त को और अपने मानसिक परिणामों को भगवान से सुस्पष्ट कह कर फिर पूछने लगे कि-'भंते' हे भदन्त ! ' से णं पुरिसे' वह मृगापुत्र 'पुव्वभवे के आसी' पूर्वभवमें कौन था ?, 'कणामए वा किंगोत्तए वा' उसका क्या नाम और क्या गोत्र था?, 'कयरंसि गामंसि वा णयरंसि वा, किं वा दबा, किं वा भोचा, किं वा समायरिता' किस ग्राम अथवा नगर में वह थयो, 'अहो! णं इमे दारए पुरा जाब विहरइ' भा छनी भावी परिस्यिात ઉત્પન્ન થવામાં કારણરૂપ તેણે પૂર્વભવમાં અશુભતમ ભાવથી ઉપાર્જિત કરેલ અશુભતમ જ્ઞાનાવરણીય આદિ કર્મોને નિકાચિત ખધ , એ અશુભતમ કે, જે તેને પાપપ્રકૃતિએને બંધ કરાવવાવાળાં થયાં છે, તેની તેણે કઈ સમય પણ આલેચના આદિથી શુદ્ધિ કરી નથી. આ પ્રમાણે તમસ્વામી મૃગાપુત્રના વૃત્તાન્તને તથા પોતાના માનસિક परिभाने भगवान पाने २१३५धी महीने शाथी पूछा साया - भते' महत! ते भृगापुत्र ‘पुन्वभव के आसी' सभा ओरडतो? 'किणामए वा किंगोत्तए वा'तेर्नु नाभ यु भने मात्र शृंतु ?. ' कंयरंसि गामंसि वा - रावा , कि वा दचा, किं वा भोचा, किं वा समायरिचा' या भाभ
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy