SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ ११२ विषाक ॥ मूलम् ॥ एवं खलु अहं तु भेहिं अम्भणुष्णाए समाणे मियागामं णयरं मज्झमज्झेणं अणुपविसामि० जेणेव मियादेवीए गिहे तेणेव उवागए । तए णं सा मियादेवी ममं एजमाणं पासइ, पासित्ता हट्ट तं चैव सव्वं जाव पूयं च सोणियं च आहारेइ । तए णं मम इमे अज्झत्थिए चिंतिए कप्पिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था - अहो णं इमे दारए पुरा जाव विहरड़, से णं भंते ! पुरिसे पुव्वभवे के आसि, किंurer ar, कंगोar वा, कयरंसि गामंसि वा, यरंसि वा, किंणामए वा, किंवा दच्चा, किंवा भोच्चा, किं वा समायरिता, केसिं वा पुरापोराणाणं दुञ्चिण्णाणं दुप्पडिकंताणं असुभाणं पावाणं कडाणं कम्माणं पावगं फलवितिविसेसं पञ्चणुव्भवमाणे विहरइ ॥ सू० १३ ॥ टीका 'एवं खलु' इत्यादि । हे भगवन् ! ' एवं खलु अहं तुब्भेहिं अन्भणुमृगाग्राम नगर के बीचों-बीच होते हुए जहां श्रीश्रमण भगवान महावीर विराजमान थे वहां पर आये, और आते ही उन्होंने भगवान को तीन बार प्रदक्षिणापूर्वक वंदना और नमस्कार किया । पश्चात् भगवान से उन्होंने अपने जाने से आने तक का समस्त वृत्तान्त इस प्रकार कहा || सू० १२ ॥ ' एवं खलु अहं' इत्यादि । हे भगवन् ! ' एवं खलु अहं तु भेहिं अम्भणुष्णाए समाणे ' आपकी પ્રયાણ કરીને મૃગાગ્રામ નગરના મધ્યભાગમાં થઈને જ્યાં શ્રી–શ્રમણ ભગવાન મહાવીર બિરાજમાન હતા ત્યાં આગળ આવ્યા, અને આવતાંજ તેમણે ભગવાનને ત્રણ વાર પ્રદક્ષિણાપૂર્વક વંદના અને નમસ્કાર કર્યાં. પછી તે ગૌતમસ્વામીએ પેાતે ત્યાંથી ગયા અને પાછા આવ્યા ત્યાં સુધીની તમામ હકીકત આ પ્રમાણે કહી. (સૂ॰ ૧૨) .' एवं खलु अहं' इत्याहि हे भगवान् ! 'एवं खलु अहं तु मेहिं अन्भणुण्णाए समाणे' आपनी आज्ञा
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy