SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ ८४ . . . : ... .::... विपाकश्रुते कमव्ययम्, हे गौतम ! अस्त्येवं जन्मान्धो जन्मान्धरूप इत्यर्थः । गौतमः पुनः पृच्छति-'कहि णं भंते !' इत्यादि । 'कहि णं भंते ! से पुरिसे जाइअंधे जाइअंधरूवे' कुत्र खलु हे भदन्त ! स पुरुषो जात्यन्धो जात्यन्धरूपः ?, भगवान् कथयति-‘एवं खलु गोयमा! ' इत्यादि । 'एवं खलु गोयमा !' एवं खलु हे गौतम ! 'इहेव मियागामे णयरे' इहैव मृगाग्रामे नगरे 'विजयस्स खत्तियस्स पुत्ते' विजयस्य-विजयनामकस्य क्षत्रियस्य राज्ञः पुत्रो 'मियादेवीए अत्तए' मृगादेव्या आत्मजो 'मियापुत्ते नाम दारए' मृगापुत्रो नाम दारका बालकः, 'जाइअंधे जाइअंधरवे' जात्यन्धो जात्यन्धरूपः, 'नत्थि णं तस्स -दारगस्स जाव आगिइमेत्ते' न स्तः खलु तस्य दारकस्य यावदाकृतिमात्रम् , , इह यावच्छब्देन–'हस्तौ वा पादौ वा' इत्यादिरत्रैव चतुर्थसूत्रे द्रष्टव्यः, न सन्ति तस्य हस्ताधङ्गोपाङ्गानि, किन्तु केवलं तेषामगोपाङ्गानाम् आकृतिमात्रं तस्य विद्यते इत्यर्थः । 'तए णं' ततः खलु 'सा मियादेवी' सा मृगादेवी 'जाव' यावत् , इह यावच्छब्दादेवं योजनीयम्-तं मृगापुत्रं दारकं राहसिके भूमिगृहे 'कहि णं भंते ! से पुरिसे जाइअंधे जाइअंधरूवे' भगवन् ! वह जात्यन्ध और जात्यन्धरूप पुरुष कहां है ?, कहिये। ‘एवं खलु गोयमा!' हे गौतम ! सुनो, 'इहेव मियागामे णयरे विजयस्स खत्तियस्स पुत्ते मियादेवीए अत्तए मियापुत्ते नामं दारए जाइअंधे जाइअंधरूवे ' इसी मृगाग्राम नगर में जो विजय नृपति और उनकी रानी जो मृगादेवी हैं, उन दोनों का एक पुत्र कि जिसका नाम मृगापुत्र है वह जात्यंध एवं जात्यंधरूप है । 'नत्यि णं तस्स दारगस्स जाव आगिइमित्ते' उसके कोई भी हाथ पैर आदि अंग और उपांग नहीं हैं। सिर्फ उनकी आकृति-मात्र ही है। 'तए णं सा मियादेवी जाव पडिजागरमाणी२ विहरइ' इसीलिये वह मृगादेवी उस 'हंता अत्थि' , छ. शथी गौतम स्वामी प्रश्न यो- 'कहिणं भंते! से पुरिसे जाइअंधे जाइअंधरूवे भगवन्! त्यध अने. त्यध३५ पुरुष त्र्यां छ? ४ा! 'एवं खलु गोयमा' गौतम! सला . 'इहेव मियागामे णयरे विजयस्स खनियस्स पुत्ते मियादेवीए अत्तए मियापुत्ते नाम दारए जाइअंधे जाइअंधरूवे' मा भृायाम नगरमा २विश्य रात मने तनी राणी २ भृावी છે. તે બન્નેને એક પુત્ર છે, જેનું નામ મૃગાપુત્ર છે. તે જાત્ય અને જાત્યંધરૂપ છે. 'नत्यि णं तस्स दारगस्स जाव आगिइमित्ते तन पाय डाय पण माहिम भने Syi नथी. पण तेनी माइतिमात्र छे. 'तए णं सा मियादेवी जाव पडिहै ।। २ विहरई' मेटला भाटे भृगावात वि३५-४३५ पोताना पुत्र भृगापुत्रने
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy