SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ ७४ 'विपाश्रुते जाव विहरइ । तए णं एए जाव णिग्गच्छति । तए णं से अंधपुरिसे तं पुरिसं एवं वयासी - गच्छामो णं देवाशुप्पिया ! अम्हे वि समणं भगवं जाव पज्जुवासामो । तए णं से जाइअंधे पुरिसे पुरओ दंडएणं पगढिज्जमाणे पगढिज्जमाणे जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता तिक्खुतो आयाहिणपयाहिणं करेइ, करिता वंदइ नमसइ, वंदित्ता नमसित्ता जाव पज्जुवासइ । तए णं समणे भगवं महावीरे विजयस्स रनो तीसे य महइमहालयाए परिसाए विचित्तं धम्मं परिकहे । जहा जीवा बज्झति । परिसा जाव पडिगया । विजय वि गए ॥ सू० ७ ॥ टीका 'तए णं से' इत्यादि । 'तर से' ततः खलु स ' जाइअं ' जात्यन्धः=जन्मान्धः 'पुरिसे' पुरुषः 'तं महाजण सद्द' तं महाजनशब्दं = महान्तं जनशब्द 'जाव' यावत्, इह यावच्छन्दादिदं द्रष्टव्यम् - जनव्यूहशब्दं जनवोलं= जनानामव्यक्तवर्णकं ध्वनिम् इति । 'सुणेत्ता' अत्वा 'तं पुरिसं' तं=सचशुष्कं स्वसहायकं पुरुषम् ' एवं वयासी' एवं वक्ष्यमाणप्रकारेण अवादीत्'किन्न' किं खलु 'देवाणुप्पिया !' हे देवानुप्रिय ! 'अज्ज मियागामे णयरे' " 'तर णं से' इत्यादि । 'तए णं' इसके अनन्तर 'से जाइअंधे पुरिसे' वह जात्यंध पुरुष 'तं महाजणसद्दं जात्र सुणेत्ता' मनुष्यों के उस कोलाहल को सुनकर 'तं पुरिसं' उस अपने सहायकभूत मनुष्य से ' एवं वयासी' इस प्रकार बोला'देवाणुप्पिया !' हे देवानुप्रिय ! 'किन अज्ज मियागामे णयरे इंदमहे इ वा 'तए णं से' इत्याहि. ८ 'तए णं' ते पछी 'से जाइअंत्रे पुरिसे' ते प्रत्यंध पुरुष 'तं महाजणसदं जात्र मुणेत्ता' मनुष्योना ते असाल सांभजीने, 'तं पुरिसं' ते पोताना सहाय पुरुषने ' एवं वयासी' मा प्रभा मोह ४:- 'देवाणुप्पिया ! ' हे हेवानुप्रिया ! 'किन्नं मियागामे यरे इंदमहे इ वा जाव णिग्राच्छंति' भही 'जावं' 'शथी
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy