SearchBrowseAboutContactDonate
Page Preview
Page 989
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० २८ शानादीनां फलवर्णनम् छाया-तपश्च द्विविधमुक्तं, बाह्यमाभ्यन्तरं तथा । ___ वाद्यं षइविधमुक्तं, एवमाभ्यन्तरं तपः ॥३४॥ टीका-'तवो य' इत्यादि तपश्च द्विविध-द्विप्रकारकम् , उक्तम्-कथितम् , कोऽसौ प्रकारः ? इत्याशङ्क्याह-बाहिरब्भतरो तहा' इति। बाह्यम् , तथा आभ्यन्तरं च । तत्र बाह्यं पडू विध-पट् प्रकारकम् उक्तम् , आभ्यन्तरं तपः - एवम् अने नैवप्रकारेण वर्तते । आभ्यन्तरमपि तपः षट्प्रकारकमेवेत्यर्थः। अस्य सविस्तर वर्णनं त्रिंशत्तमे तपोमार्गनामकेऽध्ययने करिष्यते ॥३४॥ ज्ञानादीनां फलमाहमूलम्-नाणेण जाणई भावे, दसणेण ये संदहे। ... चरित्तण निगिहाइ, तवेण परिसुज्झई ॥३५॥ अब चौथे कारण तपको कहते है-'तको य' इत्यादि । अन्वयार्थ-(बाहिर तहा अन्भतरो-बाधं तथा आभ्यन्तरम्) बाह्य और आभ्यन्तरके भेदसे(लवो यदुविहो वुत्तो-तपश्च विविध प्रोक्तम् )तप दो प्रकारका कहागया है। (बाहिरो छविहो बुत्तो-बाय षविधम् उक्तम् ) बाथ तप छह प्रकार तथा (एवमभितरो तवो-एवमाभ्यन्तरं तपः) आभ्यन्तर तपभी छह प्रकार, इस प्रकार यह तप बारह प्रकारका जानना चाहिये। इन बारह प्रकारके तपोंका विस्तृत वर्णन तपोमार्ग नामके तीसवें अध्ययनमें किया जायगा ॥ ३४॥ वे याथु ४।२५ तपने ४ छ- " तवोय" त्या ! मन्वयार्थ-बाहिर तहा अभंतरो-बाह्य तथ अभ्यन्तरम् माह्य मने सभ्यतन Aथी तवो य दुविहो वुत्तो-तपश्च द्विविधं प्रोक्तम् त५ मे २i अपामा मावस छ बाहिरो छव्विहो वुत्तो-बाह्य षड्विधं उक्तम् त५ छ प्रश्न छ तथा एवमभिंतरो तवो-एवमाभ्यंतरं तपः सभ्यतर त५ ७ प्र४२i છે. આ પ્રમાણે આ તપને બાર પ્રકારનાં જાણવાં જોઈએ આ બાર પ્રકારનાં તપનું વિસ્તૃત વર્ણન તપમાર્ગ નામના ત્રીસમાં અધ્યયનમાં કરવામાં આવશે. ૩૪
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy