SearchBrowseAboutContactDonate
Page Preview
Page 987
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ०२८ कस्य यथाख्यातं चारित्रं भवति ? कषायो यस्मिंस्तत् सूक्ष्मसंपरायम् । अत्र छन्दोभङ्गनिवारणार्थ पदमध्येऽपि तह' इति पदं निक्षिप्तम् । इदं च क्षपकश्रेण्युपशमश्रेण्योर्लोभाणु वेदनसमये स्यात् , अस्या गाथाया अनन्तरगाथया सह सम्बन्धः ॥३२॥ यथाख्यातचारित्रं कषायवर्जितस्य भवतीत्याहमूलम्-अकसाय महक्खायं, छउमत्थस्स जिणस वा। एयं चयरित्तकरं, चारित्तं होई आहियं ॥ ३३ ॥ छाया-अकषायम् यथाख्यातं, छद्मस्थस्य जिनस्य वा । एतत् चयरिक्तकरं, चारित्रं भवति आख्यातम् ॥३३॥ टीका-'अकसायम्' इत्यादि। तथा-अकषाय-क्षपितोपशमितकषायावस्थायां समुत्पन्नत्वादविद्यमानकषाय, तत्र कषायकार्याभावादितिभावः । यथाख्यातम्-निनोक्तस्वरूपमनतिकान्तम् , अकषायमिति यथाख्यातस्य विशेषणम् । इदं छद्मस्थस्योपशान्त-क्षीणमोहाख्य गुणस्थानद्वयवर्तिनो, जिनस्य वा केवलिनः सयोग्ययोगिगुणस्थानद्वयस्थायिनो सूक्ष्म हो जाता है उसका नाम सूक्ष्मसापराय चारित्र है। यह चारित्र उपशमश्रेणी एवं क्षपकश्रेणीमें लोभाणुवेदनके समयमें होता है ।। ३२ ।। यथाख्यातचारित्र कषायवर्जितको होता है सो कहते हैं- . 'अकसाय०' इत्यादि। अन्वयार्थ-(अहक्खायं अकसायं-यथाख्यातम् अकषायम्) यथाख्यातचारित्र कषायकी क्षपित और उपशमित अवस्था में होने के कारण से अकषाय स्वरूप कहा गया है । इस चारित्रमें कषायजन्य कोई भी कार्य नहीं होता है । यह चारित्र (छउमस्थल वा जिणस्स-जास्थस्य वा जिनस्य) छन्नस्थ-उपशान्तलोह, क्षीणमोह इन ग्यारहवें और बारहवें गुणस्थान ભકષાય સૂમ બની જાય છે તેનું નામ સૂમ સાંપરાય ચારિત્ર છે. આ ચારિત્ર ઉપશમ શ્રેણી અને ક્ષપકશ્રેણીમાં લેભાગુ વેદનના સમયમાં થાય છે. જે ૩૨ यथाज्यात यास्त्रि षाय ने थाय छ तेने ४ छ-"अकसाय" त्यादि मन्वयार्थ-अहक्खायं अकसायं-यथाख्यातम् अकषायम् यथाज्यात यारित्र કષાયના ક્ષપિત અને ઉપશમિત અવસ્થામાં થવાના કારણથી અકષાય સ્વરૂપ કહેવામાં આવેલ છે. આ ચારિત્રમાં કષાયજન્ય કઈ પણ કાર્ય થતું નથી. २मा यास्त्रि छउमत्थस्स वा जिणल-छद्मस्थस्य वा जिनस्य ७२२५ 8५शांत मोह, ક્ષિણ મેહ, એવા અગ્યારમા અને બારમા ગુણસ્થાન વતી જીને, તથા सया वजी अने. मयेउवणीने. थाय छ. एयं-एतत् ॥ पांय ४२
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy