SearchBrowseAboutContactDonate
Page Preview
Page 983
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका. अ. २८ चारित्ररूपमोक्षमार्गभेदवर्णनम् १७७ ___ इत्थं ज्ञानं दर्शनं चेतिद्वयं मोक्षमार्गमुक्त्वा चारित्ररूपं मोक्षमार्ग प्रतिबोधयितुं तद्भेदमाहमूलम्-सामोइयत्थ पंढम, छेदोवट्ठावणं भवे बिइयं । परिहारविसुद्धीयं, सुहमं तह संपरायं च ॥३२॥ छाया-सामायिक मत्र प्रथम, छेदोपस्थापनं भवेद् द्वितीयम् । परिहारविशुद्धिकं, सूक्ष्म तथा संपराय च ॥ ३२॥ टीका-'सामाझ्य' इत्यादि- अत्रचारित्रे, प्रथमं सामायिक-समः समत्व-समशब्दस्यात्र भाव प्रधाननिर्दिष्टत्वात , तच्च - समन्वभावरूपम् । रागद्वेषरहित-आत्मपरिणामः, सर्वेषु जीवेषु स्वात्मसास्यभावनरूपः तस्याऽऽयः प्राप्तः समायः प्रवर्धमानशारदचन्द्र इस प्रकार दर्शन और ज्ञानको मोक्षमार्गरूप कहकर अब भूत्रकार चारित्ररूप मोक्षमार्ग कहते हैं- 'लामाश्यत्थ' इत्यादि । अन्वयार्थ-(अत्थ-अत्र)-यहां चारित्ररूप मोक्षमार्ग, सामायिक ( पढभं सामाइयं-प्रथमं सामायिकम् ) पहला सामाधिक १ (बीइयं छेदोवट्ठावणंद्वितीयं छेदोपस्थापनम् ) दूसरा छेदोपस्थापन२ (परिहार विसुद्धीयं-परिहारविशुद्धिकम् ) तीसरा परिहार विशुद्धिक, ३ तथा (सू हुम तरं संपरायं च-सूक्ष्मं तथा संपरायं च, चौथा सूक्ष्मसापराय ४ इस प्रकार चार भेदवोला है। सम शब्दका अर्थ समता है । समता समत्वभावरूप होती है। क्योंकि सम शब्द यहां भाव प्रधान रूपसे निर्दिष्ट हुआ है। रागद्वेष रहित आत्माका परिणाम कहो या समस्त जीवोंमें अपनी आत्माकी समान भावना कहो, ये सम शब्द के ही पर्यायवाची शब्द हैं। इस આ પ્રમાણે દર્શન અને જ્ઞાનને મોક્ષમાર્ગ રૂપ કહીને હવે સૂત્રકાર यारित्र३५ भाक्ष भाग मताव छ -“ सामाइयत्थ" त्याहि । सन्याय-अत्थ-अत्र मडी यारित्र३५ भोक्ष मा पढम सामाइयं-प्रथम सामायिकम् पहेतु सामायि४, १ बिइयं छेदोवढावण-द्वितीयं छेदोपस्थापनम् छेदी५स्थापन, २ परिहारविसुद्धियं-परिहारविशुद्धिकम् परिहा विशुद्धिर, 3 तथा सुहुमं तह संपरायं च-सूक्ष्म तथा संपरायंच याथु सूक्ष्म सi५२य सेवा छ सम शहने। અર્થ સમતા છે સમતા સમત્વ ભાવરૂપ હોય છે કેમકે, સમ શબ્દ અહીં ભાવ પ્રધાન રૂપથી નિર્દિષ્ટ થયેલ છે રાગદ્વેષ રહિત આત્માનું પરિણામ કહો કે, સઘળા જેમાં પિતાના આત્માની સમભાન કહે, એ સમ શબ્દના જ પર્યાય વાંચી શબ્દ છે. એ સમને આય-લાભ એ છે સમાય વૃદ્ધિ પામેલા શરદ પૂર્ણિમાના उ० २३
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy