SearchBrowseAboutContactDonate
Page Preview
Page 980
Loading...
Download File
Download File
Page Text
________________ १७४ उत्तराध्ययनसूत्रे मोक्षः सकलकर्मक्षयरूपः, नास्ति न भवति । अमोक्षस्य अक्षपितकर्मणः निर्वाण सीद्धिगतिः, नास्ति न भवति । तदत्र पूर्वमत्रेण मोक्षहेतोश्चारित्रस्य सम्यक्लाऽभाव एव भवनं तन्माहात्म्यमुक्तम् , अनेन तु सूत्रेण सम्यक्त्वाभावे उत्तरोत्तर गुणा न भवन्तीति, प्रतियोधितम् ॥३०॥ ___ सम्यक्त्वस्याष्टविधाचारान् प्राहमूलम्-निस्संकिये निकंखिय, निवितिगिच्छा अमूढदिट्ठीय । .उववूह-थिरीकरणे, वच्छल्ल-पभावणे अट्ठ ॥३१॥ छाया-निःशङ्कितं निष्कासितं, निर्विचिकित्सम् अमूढदृष्टिश्च । . .उपवृहास्थिरीकरणे, वात्सल्य प्रभावने अष्ट ॥ ३१ ॥ ___टीका-'निस्संकिय' इत्यादि। : निःशङ्कितं शङ्कितं-शङ्कनं देशतः सर्वतश्च शङ्कारूपं, तद्भावो निःशतितम् १, तथा - निष्कासितं = कासितं काङ्क्षणं, अन्यान्यदर्शनाभिलापरूप तदभावो नत्थि-अमोक्षस्य निर्वाणं नास्ति) जबतक सकलकर्मो का नाश नहीं होता है तबतक उस अमोक्ष-अमुक्त जीवको सिद्धिगतिका लाभ नहीं होता है। " पूर्व सूत्र द्वारा सूत्रकारने मोक्षके हेतु भूत चारित्रका सम्यक्त्वके सद्भावमें ही सद्भाव कहा है यही सम्यक्त्वका माहात्म्य है। तथा इस सूत्र द्वारा सम्यक्त्वके अभावमें उत्तरोत्तर गुण नहीं होते हैं यह कहाहै॥३०॥ ' अब सम्यक्त्वके आठ आचारोंको सूत्रकार कहते हैं'निस्संकिय' इत्यादि। अन्वयार्थ-निःशंकित१, निष्कांक्षित २, निर्विचिकित्सा३, असूढदृष्टि४, उपहार, स्थिरीकरण६, वात्सल्य, एवं प्रभावना८, ये आठ आचार हैं। (निस्संकियं-निःशक्षितम् ) जिनेन्द्र प्रतिपादित तत्त्वोंमें एकदेश अथवा पए अ थये छ. अमोक्खस्स निव्वाण नत्थि-अमोक्षस्य निर्वाण नास्ति त्या સુધી સઘળા કર્મોને નાશ થતો નથી ત્યાં સુધી એ અમુકત જીવને સિદ્ધ ગતિને લાભ થતું નથી. આગલા સૂત્ર દ્વારા સૂત્રકારે મેક્ષના હેતુભૂત ચારિત્રને સમ્યકત્વના સદુભાવમાં જ સભાવ બતાવેલ છે. આજ સમ્યકત્વનું મહાતમ્ય છે. તથા આ સૂત્ર દ્વારા સમ્યકત્વના અભાવમાં ઉત્તરોત્તર ગુણ હોતા નથી એ બતાવેલ છે.૩૦ वे सभ्यइत्याना मा मायारोने सूत्र४२ मतावे छे-"निस्स किय" त्याहि. अन्वयार्थ--निःशत, १ निziक्षित, २निवियित्सिा , 3 भूट दृष्टी, ૪ ઉપહા, ૫ સ્થિરીકરણ, ૬ વાત્સલ્ય, ૭ અને પ્રભાવના, ૮ આ આઠ २ छ. निस्संकिय-निःशङ्कितं छनेन्द्र प्रतिपाहित तत्वामा देश अथवा
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy