SearchBrowseAboutContactDonate
Page Preview
Page 972
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रे षष्ठमभिगमरुचिमाहमूलम्-सो होई अभिगमरुई, सुर्यनाणं जेणं अत्थओ दिहूँ। ___ एकारस अंगाई, पइण्णगं दिहिवाओ ये ॥२३॥ छाया--स भवति अभिगमरुचिः, श्रुतज्ञान येनार्थतो दृष्टम् । एकादशाङ्गनि, प्रकीर्णकं दृष्टिवादश्च ॥ २३ ॥ टीका--'सो होइ' इत्यादि । स अभिगमरुचि भवति, येन श्रुतज्ञानम् अर्थतो दृष्टम् । किं तत् श्रुतज्ञानमित्याशङ्क्याह-' एकारसअंगाई' इत्यादि । एकादशअङ्गानि - आचाराङ्गादीनि, प्रकीर्णकम्=प्रकीर्णकानि-उत्तराध्ययनादीनि, 'पइण्णगं' इत्यत्रैकवचनं जातिविवक्षया। तथा-दृष्टिवादः-द्वादशमङ्गम् , च शब्दादुपाङ्गानि चऔपपातिकादीनि ॥ २३ ॥ ___ सप्तमं विस्ताररुचिमाह-- मूलम्-दव्वाणं सव्वभावा, सव्वपमाणेहिं जस्स उवर्लद्धा । संवाहिं नयविहिहिय, वित्थारुइत्ति नायवो ॥२४॥ छाया--द्रव्याणां सर्वभावाः, सर्वप्रमाणे यस्योपलब्धाः । स.नयविधिभिश्च, स विस्ताररुचिरिति ज्ञातव्यः ॥२४॥ अब छठे अभिगम रुचि सम्यक्त्वको कहते हैं-'सो होइ' इत्यादि । अन्वयार्थ-(जेणं-येन)जिसने(एक्कोरस अंगाई-एकादशाङ्गानि)आचाराङ्गादि एकादश अंगोंको (पइण्णगं-प्रकीर्णकम् ) उत्तराध्ययन आदिक प्रकीर्णकों को तथा (दिहिवाओ-दृष्टिवादः) दृष्टिवाद बारहवे अंगको तथो (य-च) च शब्दसें औपपातिक आदि उपांगोंको इस प्रकारके (सुयनाणं-श्रुतज्ञानम् ) श्रुतज्ञानको (अत्थओ दिटुं-अर्थतः दृष्टम् )अर्थमे देखा है-पढा हैउससे जोतत्त्वों में रुचि होती है उसका नाम अभिगमरुचि सम्यक्त्व है।।२३॥ हवे ! मनिराम सथिन ४९ छ-" सो होइ' ध्या 'मन्वयार्थ-- एक्कारसअंगाइ-एकादशाङ्गानि मायाराम पाहि येश भगाने पइण्णगं-प्रकीर्णकम् उत्तराध्ययन माहि प्रवीने तथा दिद्विवाओ-दृष्टिवादः દષ્ટિવાદ ૨-જ ચ શબ્દથી બારમા અને તથા ઔપ પાતિક આદિ ઉપાંગોને આવી शत सुयनाणं-श्रुतज्ञानम् श्रुतज्ञानने अत्थओ दिट्ठ-अर्थत. दृष्टम् अत: ५ छ. * થી જે તમાં રૂચિ થાય છે તેનું નામ અભિગમરૂચિ સમ્યકત્વ છે. રક્ષા
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy