SearchBrowseAboutContactDonate
Page Preview
Page 969
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ. २८ सूत्ररुचिवर्णनम् च अपगतं नष्टं भवति । अपगतशब्दश्च लिङ्गविपरिणामेन रागादिभिः प्रत्येक संबध्यते । तस्य रागद्वेषमोहाज्ञानरहितस्य सर्वज्ञस्य भगवतस्तीर्थंकरस्य, आज्ञयाप्रवचनरूपा, रोचमानः जीवादितत्त्वं तथेति प्रतिपद्यमानः, यद्वा-इह देशतोऽपगतं गम्यते, यस्य रागो देशतोऽपगतः, यस्य द्वेपोऽपि देशगतोऽपगतः, यस्य मोहोऽपि देशतोऽपगतः, यस्य अज्ञानं देशतोऽपगतम् , एतेषामपगमात् , प्रतनुरागद्वेषमोहाज्ञानवतां छद्मस्थानामाचार्यादीनाम् आज्ञायां-उपदेशे तथाविधा आचार्याजिनवचनं प्रमाणीकृत्य विहरन्ति, अतस्तदुपदेशे यः खलु रोचमान इत्यन्वयः । यद्वा-यस्य देशतो रागादिकमपगतं तद्वयपगमात् रागद्वेषमोहाज्ञानानि प्रतनूनि जातानि, अतएव यो गुर्वादीनाम् , आज्ञायाम्-उपदेश एव रोचमानः, इत्यन्वयः । यो भवति, स खलु-निश्चयेन आज्ञारुचिर्नाम-आज्ञारुचिरिति मन्तव्यः । आज्ञायां रुचिर्यस्य स आज्ञारुचिः, 'नाम' इति स्वीकारार्थकम् ॥ २० ॥ द्वेषः मोहः अज्ञानम् ) राग, द्वेष-अप्रीति, एवं मोहनीय कर्म तथा अज्ञान (अवगयं होइ-अपगतं भवति) दूर हो गया है ऐसे रागद्वेष आदिसे रहित उस सर्वज्ञ प्रभुकी (आणाए-आज्ञया) आज्ञासे प्रवचनरूप आदेशसे (रोयंतो-रोचमानः) जो ऐसा मानता है कि 'ये जीवादिक तत्त्व सत्य है असत्य नही है ' (सखलु-सखलु) वह (आणारुई नाम-आज्ञारु चिर्नाम) आज्ञरूचि नालका सम्यग्दर्शन है। अथवा जिसके राग द्वेष, मोह एवं अज्ञान एक देशले भी नष्ट हो गये हैं एसे सूक्ष्म राग द्वेष मोह एवं अज्ञान युक्त छमस्थ आचार्यादिकोंके उपदेशमें जो ऐसा मानता है कि 'ये जीवादिक तत्व सत्य है असत्य नहीं हैं ' अथवा जिल श्रद्धालु के राग, द्वेष, मोह एवं अज्ञान कृश हो चुके हैं इसलिये जो गुर्वादिकके अज्ञानम् २१, द्वेष, मप्रीति मने भीडनीयम तथा ज्ञान अवगये होइअवगतं भवति २ २७ गये छे. मेवा रागद्वेष माहिथी २डित ते सर्वज्ञ प्रसुनी आणाए-आज्ञया माशामा प्रत्यन३५ याशिथी रोयंतो-रोचमानः २ सभ भान छ है, "240 या तत्व सत्य छ, असत्य नथी." स खलु-स खल ते । अणारुई नाम-आज्ञारुचिर्नाम ज्ञा३यि नामनु सभ्यम्हशन छ. मथवा જેનાં રાગદ્વેષ, મેહ અને અજ્ઞાનના એક દેશથી પણ ના પાનેલા છે એવા સૂક્ષ્મ રાગદ્દેશ અને અજ્ઞાનયુકત છદ્મસ્થ આચાર્ય આદિકના ઉપદેશમાં મમ રહીને જે એમ માને છે કે, “આ જીવાદિક તત્વ સત્ય છે, અસત્ય નથી. » અથવા જે શ્રદ્ધાળુના રાગ, દેશ, મેહ અને અજ્ઞાન ઘટી ગયેલ છે. આ કારણે
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy