SearchBrowseAboutContactDonate
Page Preview
Page 967
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका. अ० २८ उपदेशरुचि आज्ञारुचिवर्णनं च टीका- 'जो जिणदीट्ठे ' इत्यादि- यो जिनदृष्टान् = तीर्थंकरैः केवलज्ञानेन साक्षात्कृतान्, भावान् = जीवादि पदार्थान्, चतुर्विधान् = द्रव्यक्षेत्र कालभावभेदेन, चतुष्प्रकारकान् स्वयमेव = परोप..देश विना, श्रदधाति तथेति प्रतिपद्यते । श्रद्धानस्य स्वरूपमाह -- 'एमेव ' इत्यादि । एवमेव = जीवादिक तवं यथा - जिनैर्दृष्टम्, तत् तथैवास्ति नान्यथा न तु विप मस्ति, चकारः समुच्चये । यश्चेदृशः श्रद्धावान् स निसर्गरुचिरिति ज्ञातव्यः ॥ १८ ॥ द्वितीयमुपदेशरुचिमाह- मूलम् - ऐए चे उ भावे, उवंइट्ठे जो परेण सर्दहई | छउमंत्थेण जिणेण वें, उवएंसरुईत्ति नायवो ॥१९॥ छाया -- एतांश्चैव तु भावान्, उपदिष्टान् यः परेण श्रद्दधाति । छद्मस्थेन जिनेन वा, उपदेशरुचिरितिज्ञातव्यः ॥ १९ ॥ -१६१ पूर्वोक्त बातको ही स्पष्ट करते हुए निसर्ग रुचि सम्यत्वका लक्षण कहते हैं— 'जो' इत्यादि । अन्वयार्थ - (जो यः) जो जीव (जिणदिट्ठे चउब्विहे भावे - जिनदृष्टान् चतुर्विधान् भावान् ) जिनेन्द्र द्वारा केवलज्ञान से साक्षात् किये गये चतुर्विध पदार्थों का (सयमेव स्वयमेव ) परोपदेशके बिना ही (एमेव नन्नहत्तियएवमेवनान्यथैति च) “ ये ऐसे ही हैं अन्य प्रकार नहीं हैं " इस रूप से (सद्दहइ - श्रद्दधाति ) श्रद्धान करता है वह (निसग्गरुहत्ति नायव्वो- निसर्गरुचिरिति ज्ञातव्यः) निसर्गरुचि नामका सम्यग्दर्शन है । द्रव्य, क्षेत्र, काल और भावके भेद से पदार्थ चार प्रकार के होते हैं । वे ही चार प्रकार यहां चतुर्विध शब्द से ग्रहण किये गये हैं ||१८|| પૂર્વોક્ત વાતને જ સ્પષ્ટ કરીને નિસરૂચિ સમ્યકત્વનું' લક્ષણ કહે છે" जो " इत्यादि. ८८ अन्वयार्थ — ने लव जिणदिट्ठे चउब्विहे भावे - जिनदृष्टान् चतुर्विधान् भावान् कुनेन्द्र द्वारा ठेवण ज्ञानथी साक्षात् उडेवासा यतुर्विध पदार्थोनु सयमेवस्वयमेत्र परे।पदेशना १२ ४ एमेव नन्नहत्ति य एवमेव नान्यथेति च આ मेनुं ४ छे सन्य अारनु नथी " मा ३५थी सदहइ - श्रद्दधाति श्रद्धान रे छे. ये निसग्गरुइत्ति नायव्त्रो - निसर्गरुचरिति ज्ञातव्यः निसर्ग३यि नाभ सभ्यદર્શન છે. દ્રવ્ય, ક્ષેત્ર, કાળ અને ભાવના ભેદથી પદાર્થ ચાર પ્રકારના ડાય છે, એજ ચાર પ્રકાર અહીં ચતુર્વિધ શબ્દથી ગ્રહણ કરવામાં આવેલ છે. ૧૮૫ उ० २१
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy