SearchBrowseAboutContactDonate
Page Preview
Page 957
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० २८ पुद्गललक्षणं पर्यायलक्षणं च इत्थं जीवलक्षणमभिधाय पुद्गलानां लक्षणमाहमूलम्-सदं धयार-उजोओ, पैभा छाया तवो ई वा। वण्णरसंगंधफासा, पुग्गलाणं तु लक्खणं ॥१२॥ छाया-शब्दोऽन्धकार उद्योतः, प्रभा छाया आतप इति वा। वर्ण-रस-गन्ध-स्पर्शाः, पुद्गलानां तु लक्षणम् ॥ १२॥ टीका-'सबंधयार' इत्यादि-- - शब्दः, अन्धकारः, उद्योता-रत्नादि प्रकाशः, प्रभा चन्द्रादिज्योतिः, छाया, प्रसिद्धा आतपः-रविबिम्बजनितउष्णप्रकाशः । इति शब्द आदि शब्दार्थकः, ततश्च सम्बन्धभेदादीनां परिग्रहः । 'वा' इति समुच्चये । तथा-वर्णः-कृष्णादिः, रस:तिक्तादिः, गन्धः-सुरभिप्रभृतिः, स्पर्शः शीतादिः, एषां द्वन्द्वसमासः, पुद्गलानां स्कंधादीनां तु लक्षणम् । एभिरेव तेषां लक्ष्यमाणत्वादिति भावः । धर्मादीनांद्रव्याणां विस्तरस्तु वर्णनं जिज्ञासुभिराचारागसूत्रस्य प्रथमश्रुतस्कन्धे प्रथमाध्ययने प्रथमोद्देशे आचारचिन्तामणिटोकाऽवतरणिकायां विलोकनीयम् ॥ १२ ॥ अब पुद्गलोंका लक्षण कहते हैं-'सबंधयार०' इत्यादि। अन्वयार्थ (सबंधयार उज्जोओ-शब्दः अन्धकारः उद्योतः ) शब्द, अंधकार, उद्योत-रत्नादिकका प्रकाश, (पभा छाया तवो इवा-प्रभा छाया आतप इति वा) प्रभा-चन्द्र आदिकी ज्योति, छाया, आतप-रवि विम्बजनित उष्णप्रकाश, तथा संबंध, भेद, स्थूलता, सूक्ष्मता, ये सब (वण्ण-रस-गंध-फासा-वर्ण-रसगन्धस्पर्शाः) तथा वर्ण, गंध रस एवं स्पर्शये सब ( पुग्गलाणं तु लक्खणं-पुतलानां तु लक्ष्यणम् ) पुदलोंके लक्षण है । इनसे पुद्गल जाने जाते हैं। धर्मादिक द्रव्योंका विस्तारसे वर्णन आचाराङ्ग सूत्रके प्रथमश्रुतस्कंधके प्रथम अध्ययन में प्रथम उद्देशमें मेरी व पुगतानां सक्ष] ४ छ- “सधयार०" त्याहि । मन्वयार्थ:-सबंधयारउज्जोओ-शब्दः अनकारः उद्योतः श६, मध४।२, Gधोत-२त्नाहिने। प्राश, पभा छाया तवो इ वा-प्रभा छाया आतप इति वा પ્રભા-ચંદ્ર વગરની તિ, છાયા, આતપ-રવિ બિન્મ જનિત ઉsણ પ્રકાશ तथा समाध, लेह, स्थूलता, सूक्ष्मता, ये सघा तथा वण्णरसगंधा फासावर्ण रस गन्धस्पर्शाः १, ध, २५ भने २५, २॥ सघा पुग्गलाण तु लक्खणं पुद्गलानां तु लक्षणम् पुगतान सक्षण छ. मानाथी युदास माणभी शायछे, ધર્માદિક કાનું વિસ્તારથી વર્ણન આચારાંગ સૂત્રના પ્રથમ શ્રુત-કંધના
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy