SearchBrowseAboutContactDonate
Page Preview
Page 925
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० २७ शठतास्वरूपवर्णनम् ११९ योजिताः शकटस्थितान् जनान् क्लेशयन्ति, गन्तव्यस्थाने च न गच्छन्ति । तथैत्र दुशिष्या अपि आचार्येण धर्मयाने योजिता आचार्य क्लेशयन्ति । संयमक्रियानुष्ठानात् स्खलिता भवन्ति । न च खलु ते मुक्तिस्थाने गच्छन्तीति ॥८॥ धृतिदुर्बलखमेव तेषां स्पष्टयितुमाह -- मूलम् - इडिगोरविए ऐगे, ऍगेत्थ रसगारवे । सायागारविए एंगे, एंगे सुचिरकोहणे ॥९॥ छाया - ऋद्धिगौरविक एकः, एकोऽत्र रसगौरवः । सात गौरविक एकः, एकः सुचिरक्रोधनः ॥ ९ ॥ टीका -' इड्डीगारविए ' इत्यादि । एकः = कश्चित् ऋद्धिगौरविको = ऋद्ध्या गौरवम्-ऋद्धिगौरवं, तदस्त्यस्येति ऋद्धिगौरविको भवति । अयं भावः - ' मम श्रावका आढया वश्याः, मम पात्रं वस्त्रा भावार्थ - जिस प्रकार दुष्ट बैल गाड़ी में जोनने पर शकटस्थित मनुष्यों को खेदखिन्न करते हैं, और गन्तव्य स्थान पर नहीं पहुंचते हैं उसी तरह दुष्ट शिष्य भी आचार्य द्वारा धर्मरूप यानमें नियुक्त किये जाने पर स्वयं उस धर्मयानके संचालक आचार्यको पीडित किया करते हैं तथा संयम क्रियानुष्ठानसे पतित हो जाते हैं । इसलिये वे मुक्ति स्थानमें नहीं पहुंचते हैं ॥ ८ ॥ अब उनकी धृति दुर्बलताको बताते हैं 'इड्डी' इत्यादि । अन्वयार्थ – कोई ( एगे - एकः ) एक साधु ( इडि गारविए - ऋद्धि गौरविकः ) मेरे श्रावक धन संपन्न हैं तथा मेरी बातकों मानते हैं । मेरे ભાવા—જે પ્રમાણે દુષ્ટ બળદો ગાડીમાં જોડવાથી ગાડી ચલાવનાર સારથીને ખેખિન્ન કરે છે અને જે રસ્તે જવાનું હોય ત્યાં ચાલતાં અવળે રસ્તે ગાડીને ખે`ચી જાય છે એવી જ રીતે દુષ્ટ શિષ્ય પણ આચાય—તરફથી સમજાવવામાં આવતા ધમ ધ્યાન અને એને એ ધર્મધ્યાન શીખવામાં પ્રેરણા કરાતી હાય છે ત્યારે એ તરફ દુર્લક્ષ સેવીને ઉલટ આચાયને પીડિત કરતા હેાય છે. તેમજ સંયમક્રિયા નુષ્ઠાનથી પતિત બની જાય છે. આ કારણે તે મુકિત સ્થાનમાં પહેાંચતા નથી. IIćા हवे भाषा शिष्यनी धृतिहुर्थं जताने मताववामां आवे छे-“इड्ढी” त्यिाहि ! मन्वयार्थ – अर्ध एगे—एकः ४ साधु इढिगारविए-ऋद्धिगौरविकः મારા શ્રાવક ધનસંપન્ન છે, અને મારી વાતને માને છે, મારાં વજ્ર પાત્રાદિક
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy