SearchBrowseAboutContactDonate
Page Preview
Page 920
Loading...
Download File
Download File
Page Text
________________ ११४ उत्तराध्ययनसूत्रे टीका-'खलंके' इत्यादि। यस्तु सारथिः खलुङ्कान्गलिवृषभान् शकटादौ योजयति, स तान् विघ्नन् =विशेषेग ताडयन् संक्लिश्यति-क्लेशं प्राप्नोति, अत एव असमाधिम्-चित्तोद्वेगं च वेदयते अनुभवति । तस्य खलुङयोजयितुः तोत्रका प्रजनकः ‘पराणी' इति भाषा प्रसिद्धो भज्यते अतिताडनाद् भग्नो भवति ॥३॥ ततश्चातिरुष्टः सन् स खलङ्कयोजयिता यत्करोति तदाहमूलम्--एगं डसइ पुच्छम्मि, एंगं विंधइऽभिक्खणं । एगो भंजइ समिलं, एंगो उप्पहपडिओ ॥४॥ छाया-एकं दशति पुच्छे, एकं विध्यत्यभीक्ष्णम् । ___एको भनक्ति शमिलाम् , एक उत्पथपस्थितः॥४॥ टीका—'एगं' इत्यादि। ततोऽतिरुष्टः खलुङ्गवाहकः एक खलुकं पुच्छेदन्तैर्दशति । तथा एकं खलुङ्कम् इस चित्तसमाधि की प्राप्ति के लिये विनीत शिष्यों का स्वरूप विचार कर गर्ग आचार्य अविनीत शिष्यों का स्वरूप इस प्रकार विचारते हैं--' खलु के '-इत्यादि । ____ अन्वयार्थ-- (जोउ-यस्तु ) जो सारथि (खलंके-खलुङ्कान्) धीठ बैलों को गाड़ी आदि में (जोएइ-योजयति ) जोतता है, वह उनको (विहम्माणो-विघ्नन् ) अच्छे मार्ग पर चलने के लिये ताडित करते२ किलिस्सइ-क्लिश्यति ) खेदखिन्न हो जाते है । अतः वह (असमाहिं च वेएइ-असमाधि च वेदयते) चित्त की उद्विग्नता का अनुभव करने लगता है, तथा (से य तोत्तओ भज्जइ-तस्य त्रोतकः भज्यते) उस विचारे का उनकी ताडना करते२ चावुक तक भी टूट जाता है ॥३॥ આ ચિત્ત સમાધિની પ્રાપ્તિ માટે વિનીત શિષ્યોના સ્વરૂપને વિચાર કરી सजायाय पविनात शिध्याना २१३५ने या प्रमाणे पियारे छ.-"खलंके" त्याह. मन्वयार्थ जे उ-यस्तु रे सारथी ख 'के-खलुङ्कान् पीजिया होने काही माहिमा जोएइ-योजयति ने छ मेने विहम्माणो-विघ्नन् सा२१ भाग ५२ याला भाटे भारतi भारतi किलिस्सइ-क्लिश्यति भिन्न मनी लय छे. साथी त असमाहिं च वेएइ-अमामाधिं च वेदयते चित्तनी द्विग्नतान। मनुः सप ४२१। सागे छ. तथा से य तोत्तओ भज्जइ-तस्य त्रोतकः भज्यते से • राना में मणहोने भारतi भारत यामु: ५५ तूटी तय छे. ॥३॥
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy