SearchBrowseAboutContactDonate
Page Preview
Page 908
Loading...
Download File
Download File
Page Text
________________ १०२ उत्तराध्ययनसूत्रे मूलम्-पारियकाउस्सग्गो, वंदित्ताणं तओ गुरुं । थुईमंगलं च काउं, कालं, संपंडिलेहए ॥४३॥ छाया--पारित कायोत्सर्गों, वन्दित्वा ततो गुरुम् । स्तुतिमङ्गलं च कृत्वा, कालं संप्रतिलेखयेत् ॥४२॥ टीका--'पारियकाउस्सग्गो' इत्यादि-- पारितकायोत्सर्गो मुनिः गुरुं वन्दित्वा ततश्च स्तुतिमङ्गलं "नमोऽत्थुण" लक्षणं स्तुतिद्वयं च कृत्वा कालंपादोषिकं सम्प्रतिलेग्वयेत् सम्यक्तया प्रत्युपेक्षेत ॥४३॥ ततो यत्कुर्यात्तदाहमूलम्-पंढमं पोरिसि सज्झायं, बीयं झाणं झियायई। तइयाँए निमोक्खं तु, सज्झायं तु चउत्थाए ॥४४॥ छाया-प्रथमां पौरुपी स्वाध्यायं, द्वितीयां ध्यानं ध्यायेत् । तृतीयायां निद्रामोक्षं तु, स्वाध्यायं तु चतुर्थीम् ॥४४॥ टीका-'पढम' इत्यादि इयं गाथा व्याख्यातपूर्वा । पूर्वमुक्त्वोऽपि पुनः कंथनं गुरुभिः पुनः पुनरुपदेशदाने प्रयासो न मन्तव्य इति सूचयितुम् ॥ ४४ ॥ फिर कहते हैं--'पारिय' इत्यादि। अन्वयार्थ-(पारियकाउस्सग्गो-पारितकायोत्सर्गः ) कायोत्सर्ग पालकर मुनि (गुरुं वंदित्ताण-गुरुं वन्दित्वा) गुरुको वदना करे। वंदना करके पश्चात् (थुइमंगलं च काउं-स्तुतिमंगलं कृत्वा) “ नमोत्थुणं" लक्षणरूप स्तुतिद्वयको पढें । पढने के बाद (कालं संपडिलेहए-कालं संप्रतिलेखयेत् ) प्रदोषकाल संबंधी कालकी प्रतिलेखना करे ॥४३॥ फिर क्या करना चाहिये ? सो कहते हैं-'पढम' इत्यादि । अन्वयार्थ-रात्रिकी (पढमं पोरिति सज्झाय-प्रथमा पौरुषी स्वाध्याय) ५॥ ४९ छ—“पारिय" त्याह! अन्वयार्थ-पारियकाउस्सगं-पारितकायोत्सर्गः ४ायोस पाजान भुनि गुरु वन्दित्ताण-गुरुं वन्दित्वा गुरुन पहना ४२ प ४ा पछी थुइमंगल च काउंस्ततिमंदलं च कृत्वा · नमोत्थुण" क्ष४३५ २तुति मा. स्तुति माया मा कालं संपडिलेहए-कालं संप्रतिलेखयेत् प्रषासमधी जनी प्रतिमना ४३. ॥४॥ पछी शुं ४२वु नये ४ छ-" पढम" त्याला मन्वयार्थ -रात्रिनी पढमं पोरिसि सज्जायं-प्रथमां पौरुषी स्वाध्या प्रथम
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy