SearchBrowseAboutContactDonate
Page Preview
Page 902
Loading...
Download File
Download File
Page Text
________________ इस ९६ किंच- मूलम् - पासर्वणुच्चारभूमिं चें, पडिलहिज्ज जेयं जेई । काउसग्गं तैओ कुज्जी, सव्वदुक्खविमोखणं ॥ ३९ ॥ उत्तराध्ययन सूत्रे छाया - प्रस्रवणोच्चारभूमिं च, प्रतिलेखयेद् यतमानो यतिः । कायोत्सर्गं ततः कुर्यात्, सर्वदुःखविमोक्षणम् ॥ ३९ ॥ टीका--' पासवणु' इत्यादि -- यतमानः=यतनावान्, यतिः - मुनिः द्वादश द्वादश स्थण्डिलात्मिकाम् प्रत्रवणोच्चारभूमि = प्रस्त्रवणभूमिम् उच्चारभूमिं च प्रतिलेखयेत् = प्रत्युपेक्षेत च शब्दात्स्थण्डिलत्रयात्मकां कालभूमिं च प्रतिलेखयेत् । इत्थं सप्तविंशति स्थण्डिलमतिलेखनान्तरमादित्योऽस्तमेति । उक्तंच- "चउभागावसेसाए, चरिमाए पडिक्कमित्त कालस्स । उच्चारे पासवणे, थंडिलचउवीसई पेहे ॥ १ ॥ फिर भी कहते हैं- ' पासवणु० ' इत्यादि । अन्वयार्थ - ( जयं जई - यतमानो यतिः ) यतनावान् मुनि ( पासवणुच्चारभूमिं च पडिले हिज्ज - प्रस्रवणोच्चारभूमिं प्रतिलेखयेत्) बारह बारह १२-१२ स्थण्डिलात्मिक प्रस्रवण भूमिकी एवं उच्चारभूमि की प्रतिलेखना कर लेवे । तथा स्थण्डिलत्रयात्मक कालभूमिकी प्रतिलेखना कर लेवे | इस प्रकार १२-१२-३-२७ बारह बारह और तीन तीन, एवं सत्ताईस प्रकार की स्थण्डिल प्रतिलेखना के अन्तर सूर्य अस्त हो जाता है । उक्त च-“ चउभागावसेसाए चरिमाए पडिक्कमित्त कालस्स । उच्चारे पासवणे थंडिलचउवीसई पेहे ॥ १ ॥ 66 ફ્રી પણ કહે છે- पासवणु " इत्यादि ! अन्वयार्थ जयं जई-यतमानो यतिः यतनावान भुनि पासवणुच्चारभूमि च पडिलेहिज्ज–प्रस्रत्रणोच्चारभूमि प्रतिलेखयेत् मार मार ( १२ - १२ ) स्थएिउस अस्त्रवणु लूमिनी या प्रतिज्ञेजना उरीबे. या प्रमाणे १२ – १२ - 3=२७ ખાર, ખાર અને ત્રણુ મળીને સત્તાવીસ પ્રકારની સ્થણ્ડિલ પ્રતિલેખનાના અન્તર સૂર્ય અસ્ત થઇ જાય છે. उक्तंच " च भागावसेसाए, चरिमाए पडिक्कमित्त कालस्स । उच्चारे पासवणे, थंडिलचवीस पेहे ॥ १ ॥
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy